SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः विभागः१ व्रतारोप. ॥ ५७॥ AGRICAUSAHARASAX तान् ददाति। श्राद्धो नमस्कारानुज्ञार्थ प्रदक्षिणात्रयं ददाति । गुरुः"नित्थारगपारगो होहि गुरुगुणेहिं बुड्ढाहिं" जनः पूर्णमनोरथो जातोऽसि, धन्यः पुण्यवानसि इति वदवन्तः क्रमेण गुरुसवादयो वासान् क्षिपंति । ततः पुनः श्राद्धः समवसरणं त्रिः प्रदक्षिणयेत् । गुरुं च त्रिः, सगुरुं समवसरणं त्रिः, सगुरुं ससङ्घ समवसरणं त्रिः प्रदक्षिणयेत् । ततो नमस्कारादि श्रुतस्कन्धानुज्ञापनार्थ कायोत्सर्गचतुर्विशतिस्तवचिन्तनं भणनं च। ततस्तवजनैर्मालाधारिभिः सह प्रतिमाग्रे गत्वा शक्रस्तवं भणित्वा "अणुजाणउ मे भयवं अरिहा" इत्युक्त्वा श्राद्धो जिनपादोपरि पूर्वस्थापितां मालां गृहीत्वा निजबन्धुहस्ते संस्थाप्य नन्दिसमीपे समागत्य श्राद्धो मालां गुरुणा अभिमन्त्रयति । गुरुरूर्ध्वस्थित उपधानविधि व्याख्याति । सोऽप्यूर्ध्वस्थितः शृणोति । “परमपयपुरीपत्थिए"त्यादि मालोपबृंहणगाथाभिर्गुरुर्देशनां करोति-तदनु ततः-"जिणपडिमाए पूआदेसाओ सुरभिगंधहुं। अमिलाणं सिअदाम गिहिअ गुरुणा सहत्थेण॥१॥ तस्सोभयक्खंधेसु आरोवंतेण सुद्धचित्तेण । निस्संदेहं गुरुणा वत्तवं एरिसं वयणं ॥२॥ भो भो सुलडनियजम्मनिचियअइगरुअपुन्नपन्भार । नारयतिरियगईओ, तुम्भ अवस्सं निरुद्धाओ॥३॥नो बंधगोसि सुंदर तुममित्तो अयसनीयगुत्ताणं । नो दुल्लहो तुह जम्मंतरेवि एसो नमुक्कारो॥४॥ पंचनमुक्कारपभावओ य जम्मतरेवि किर तुम्भ । जाई कुलरूवारुग्गसंपयाओ पहाणाओ॥२॥ अन्नं च इमा ओचियन इंति मणुया कयावि जिअलोए । दासा पेसा दुभग्गनीया विंगलिंदिया चेव ॥६॥ किं बहुणा जे इमिणा विहणो एअंसुअं अहिजित्ता। सुअभणिअविहाणेणं सुद्धे सीले अ ॥५७॥ Jain Education Inter For Private & Personal Use Only www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy