________________
आचारदिनकरः
॥ ५६ ॥
Jain Education Intern
आ विगलिंदिआ चेव ॥ ४८ ॥ किं बहुना जे इमिणा विहिणा एअं सुअं अहिजित्ता । सुअभणिअविहाणेणं सुद्धे सीले अभिरभिज्जा ॥ ४९ ॥ नो ते जइ तेणं चिअ भवेण निवाण मुत्तमं पत्ता । तोणुत्तरगेविजई एस सुइरं अभिरमे ॥ ५० ॥ उत्तमकुलंमि उक्किट्ठ-लट्ठ - सवंग - सुंदरा पयडा । सङ्घकलापत्तट्ठा जणमणआणंदणा होउ ॥ ५१ ॥ देविंदोवमरिद्धी दया- वरादाण-विणयसंपन्ना । निचिन्नकामभोगा धम्मं सयलं अणुट्ठेउं ॥ ५२ ॥ सुहझाणानलनिद्दहुथाइकम्मिंधणा महासत्ता । उत्पन्नविमलनाणा विहुअमला झत्ति सज्झति ॥ ५३ ॥ इअ वि| मलफलं मुणिओ जिणस्स महमाणदेवसूरिस्स । वयणा उवहाणमिणं साहेह महानिसीहाओ ॥ ५४ ॥ इति उ|पधानविधिः । षडुपधानयंत्राणि ॥ अथोपधानतपस उद्यापनरूपस्य मालारोपणस्य विधिरुच्यते । स चायं, तत्र प्राचीन एव नन्दिक्रमः । अयं च विशेषः, मालारोपणं तत्कालं वा उपधानतपसि परिपूर्णे दिनान्तरेषु वा अयं विधिरनुष्ठीयते तत्र मालारोपणात् प्रथमदिने साधुभ्योऽन्नपानवस्त्र पात्रवसतिपुस्तकदानं दद्यात् । सङ्घस्य भोजनदानं वस्त्रादिभिः सङ्घार्चनं तस्य तस्मिन् दिने शुभतिथिनक्षत्रवारलग्ने दीक्षोचिते दिने परमयुक्त्या वृहत्लान्त्रविधिना जिनार्चनं कुर्यात् । मातृपितृपरिजन साधर्मिकादि मेलयेत् । ततो मालाग्राही कृतनिर्दिष्टो| चितवेषः कृतधम्मिल्ल उत्तरासङ्गवान् निजवर्णानुसारेण जिनोपवीतोत्तरीयादिधारी प्रगुणीकृतप्रचुरगन्धाद्युपकरणः अक्षतनालिकेरभृतकरः पूर्ववत् समवसरणं प्रदक्षिणीकुर्यात् त्रिः । ततो गुरुसमीपे क्षमाश्रमणपूर्व भ गति - "इच्छाकारेण तुम्भे अम्हं पंचमंगलमहासुअक्खंधइरिआवहिआसुअक्खंध सकच्छय सुअक्खंघचेहअ
For Private & Personal Use Only
विभागः १ व्रतारोप.
॥ ५६ ॥
www.jainelibrary.org