________________
आचार- हि निद्दिहा ॥१८॥ इअ उवहाणपहाणं निउणं सयलं पि वंदणविहाणं । जिणपूआपुवंचिअ पढिज सुअभणि-विभागः१ दिनकरः | अनीइए ॥१९॥ तं सरवंजणमत्ता बिंदुपयत्थेअट्टाणपरिसुद्धं । पढऊणं विअवंदणसुत्तं अत्थं विआणिज्जा व्रतारोप.
॥२०॥ तत्थ य जत्थेव सिआ संदेहो सुत्तअत्यविसयंमि। तं बहुसो वीमंसिय सयलं निस्संकियं कुजा ॥२१॥ | अह सोहणतिहि-करणे-मुहुत्त-नक्खत्त-जोगलग्गमि । अणुकूलंमि ससिबले सस्से सस्से अ समयंमि |॥२२॥ निअयविहवाणुरुवं संपाडिअ-भुवणनाह-पूएण । परमभत्तीइ विहिणा पडिलाभिअसाहवग्गेण॥२३॥ भत्तिभरनिन्भरेणं हरिसवसुल्लसिअबहलपुलएणं । सद्धासंवेग-विवेग-परम-वेरग्ग-जुत्तेणं ॥२४॥ विणिहयघणरागदोसमोहमित्थत्तमल्लकलंकेणं । अह-उल्लसंत-निम्मल-अब्भवसाणेण अणुसमयं ॥२५॥ तिहुअणगुरुजिणपडिमाविणिवेसिअनयणमाणसेण तहा। जिणचंदवंदणाओ धन्नोहं मन्नमाणेणं ॥२६॥ निअयसिररहअकरकमलमउलिणा जंतुविरहिओगासे । निस्संकं सुत्तत्थं पए पए भावयंतेणं ।।२७॥ जिणनाहदिवगंभीरसमयकुसलेण सुहचरित्तेणं। अपमायाई बहुविहगुणेण गुरुणा तहा सद्धिं ॥ २८॥ चउविहसंघजुएणं विसेसओ निअयबंधुसहिएणं । इअ विहिणानिउणेणं जिणबिंब वंदणिजंति ॥२९॥ तयणंतरं गुणड्डे साह वंदिज परमभत्तीए। साहम्मिआण कुजा जहारिहं तह पणामाई ॥ ३० ॥ जावयमहग्घमुक्किट्ठचुक्खवत्थप्पयाणपुवेण । पडिवत्तिविहाणेणं कायद्यो गरुअसम्माणो ॥३१॥ एआवसरे गुरुणा सुविइअगंभीरसमयसारेणं । अ
॥ ५५॥ क्वेवणिविक्खेवणिसंवेइणिपमुहविहिणाओ॥३२॥ भवनिवेअपहाणा सद्धासंवेगसाहणे णिउणा । गरुएणं
MOTESARKASS
MASSACCHECKORK
Jain Education Intern 1
1
For Private & Personal Use Only
ww.jainelibrary.org