________________
945SHANGA
भवतीति नातिचिरेणैव कालेनालोकिष्यते सहृदयानां भवतां वान्तम् । पत्रस्य बहुमूल्यत्वान्निर्णयसागरयत्रस्य बहुव्ययसाध्यत्वान्मूल्यमलघु प्रतीयते । शक्तिसमययोरल्पत्वात्प्राकृते पटुतरप्रवेशाभावाल्लब्धानां पुस्तकानामशुद्धत्वात्कृतेऽपि शोधने यत्ने सत्यः आचार्यसिद्धिविजयसूरेर्यशलमेरपुस्तकागारादुपाध्यावृद्धिचन्द्रगणेश्वोपलब्धयोः पुस्तकयोः पश्चात्प्रतीयमाना अशुद्धयः शुद्धिपत्रे प्रवेशिताः । शोधनादिकमणा पुस्तकस्यैतस्य सौन्दर्यसंपादनेन बहूपकृतं निर्णयसागरप्रधानपण्डितैः श्रीवासुदेवपणशीकरशास्त्रिमिरिति निष्कृतये तदीयं सौजन्य
मनुसघुमिच्छामि भवामि फलवानित्येतदर्थ स्मरामि नियन्तारम् । प्रशस्यते च केसरी सिंहः प्रकाशको यस्येदृशे सर्वजनीने कर्मणि द्र प्रवृत्तिरुत्पन्ना यश्चाधोनिर्दिष्टनाममिः श्रावकमहोदयैर्मुद्रणे साहाय्यमनुष्ठितं तेऽपि धन्यवादार्हाः ।
SAGAR
रमापतिमिश्रः।
Jan Education Intern
For Private & Personal Use Only
Diww.jainelibrary.org