SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ 945SHANGA भवतीति नातिचिरेणैव कालेनालोकिष्यते सहृदयानां भवतां वान्तम् । पत्रस्य बहुमूल्यत्वान्निर्णयसागरयत्रस्य बहुव्ययसाध्यत्वान्मूल्यमलघु प्रतीयते । शक्तिसमययोरल्पत्वात्प्राकृते पटुतरप्रवेशाभावाल्लब्धानां पुस्तकानामशुद्धत्वात्कृतेऽपि शोधने यत्ने सत्यः आचार्यसिद्धिविजयसूरेर्यशलमेरपुस्तकागारादुपाध्यावृद्धिचन्द्रगणेश्वोपलब्धयोः पुस्तकयोः पश्चात्प्रतीयमाना अशुद्धयः शुद्धिपत्रे प्रवेशिताः । शोधनादिकमणा पुस्तकस्यैतस्य सौन्दर्यसंपादनेन बहूपकृतं निर्णयसागरप्रधानपण्डितैः श्रीवासुदेवपणशीकरशास्त्रिमिरिति निष्कृतये तदीयं सौजन्य मनुसघुमिच्छामि भवामि फलवानित्येतदर्थ स्मरामि नियन्तारम् । प्रशस्यते च केसरी सिंहः प्रकाशको यस्येदृशे सर्वजनीने कर्मणि द्र प्रवृत्तिरुत्पन्ना यश्चाधोनिर्दिष्टनाममिः श्रावकमहोदयैर्मुद्रणे साहाय्यमनुष्ठितं तेऽपि धन्यवादार्हाः । SAGAR रमापतिमिश्रः। Jan Education Intern For Private & Personal Use Only Diww.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy