SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ ॥ श्री वीतरागाय नमः ॥ शेठ प्रेमचंद मोतीचंद दिगंबर जैन बोर्डिंग तरफथी प्रकट थतुं मासिक - दिगंबर जैन. V The Digambar Jain.Rza युतं सुलेखै विविधैश्चचित्रै, दिगम्बरंजैन मिदं सुपत्रम् । प्रभो ! महावीर ! ! तव प्रभावात्, समुत्तमामुन्नतिमातनोतु ॥ वर्ष ८ मुं. वीर संवत २४४१. कार्तिक. विक्रम सं. १९७१. | अंक १ लो. महाकाराष्टकम् । ॐ कथं स्तवीमि प्रभुमन्त्यतीर्थ, करं कराभ्यामभयप्रदं तम् । त्रैलोक्यजेता खलु मन्मथोपि, न जातुचिद्यस्यमनाममन्थ ॥ १ ॥ अनादितो वीर! भवार्णवेस्मिन्, भ्रमामि सभ्रान्तमनाः समन्तात् ।। अतः समुद्धर्तुमनाथनाथ ! हस्तावलम्बं तनु साम्प्रतं मे ॥ २ ॥ यस्त्वां क्षणं ध्यायति पूतचित्तो, ध्येयो भवेदन्यजनैः स चित्रम् । यद्वाश्रयो वीर ! भवादृशानां, भवादृशानेव जनान् विधत्ते ॥ ३ ॥ न सन्मुखवीर ! जनेऽनुकूलः पराङमुखे नापि पराङ्मुखस्त्वम् । फले पुनर्विद्यत एव भेद, एकस्यमुक्तिर्जगततिरस्य ॥ ४ ॥ समूलमुन्मूलितकर्मबन्ध ! भव्योपकारव्रतसत्यसंघ ! !। कर्मात्मनोरैक्यमपास्यमऽद्य, तदुत्थदुःखादव वीरनाथ ! ॥ ५ ॥ पक्षं निजात्मानमनाकुलो यः, साध्यञ्चरत्नत्रयमाकलय्य । हेतुञ्चजानातितवैव भक्तिं, स्वसाध्यसिद्धिं लभते स वीर ! ॥ ६ ॥ निर्मोह ! दुर्मोहवशप्रपन्ना ना लोकयन् भक्तिपरायणान् नः । मन्येऽनुकम्पां विदधासि वीर ! यतो दयालुर्जगति प्रसिद्धः ॥ ७ ॥ तां सन्मते ! सन्मतिमाशुकुर्या इत्येव वाञ्छा मनसो मदीया । यया जगन्नायक ! जन्तुरषो, वरोभवेन्मुक्तिवराङ्गनायाः ॥ ८ ॥ तुलसीराम काव्यतीर्थः काशीस्थ श्री स्याद्वादमहाविद्यालयस्सः
SR No.543085
Book TitleDigambar Jain 1915 Varsh 08 Ank 01
Original Sutra AuthorN/A
AuthorMulchand Kisandas Kapadia
PublisherMulchand Kisandas Kapadia
Publication Year1915
Total Pages170
LanguageHindi
ClassificationMagazine, India_Digambar Jain, & India
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy