SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ >> सचित्र खास अंक. [वर्ष ८ तमिमानि हृदयकृन्त्याक्रन्दनान्याकर्ण्य तेभ्य आत्मविमोचकोपायचिन्तनकालेभूयोऽपिसैव दर्शनविद्याऽऽस्माकीनस्मृतिचीरे चित्रतामुपयाति यामवलम्ब्य ( एकाकी निस्पृहः शान्तः पाणिपात्रोदिगम्बरः कदाऽहं सम्भविष्यामि कर्म्म निर्मूलनक्षमः ॥ इमां पवित्र कामनां सततं स्वस्वान्ते सन्दधाना गतीतलवासिनस्तत्वदर्शिनोऽपिविद्याममूंसर्व्वा- ऐहिक सुखसंभूर्तिभूर्ति तृणमिवमन्वाना विगलितावधिभूपालास्तां सार्व्वभौमसम्पत्तिं पादेनसंताड्य विविक्तवनगिरिगह्वराण्याश्रयन् । भवभूरुहं निर्मूल्य स्वशुद्धात्मस्वरूपनिर्वाण निगममार्ग सरलञ्चाकुर्वन् । अलमालापेन इमांदर्शन विद्यामसाधारणोपयोगिनीजैन दर्शनोपपादितसामान्यवस्तु विषयेखविचारं प्रचिकटिषामि । जैनाचार्यै र्मूलपदार्थाविवेचनकाले इदमेवोदीरितं यत्प्रतिक्षणं स्वगुणपर्य्यायैः परिवर्तमानस्यापियस्यानादिकालात्प्रारभ्याऽऽनन्तकालंकथमपिसत्ताविद्यते तदेवमूलद्रव्यम् । अन्यथा यदि मूलवस्तु अनादिकालिकंनोररीकृत्य विवक्षितकालादेव तस्यप्रादुर्भूतिः स्वीक्रियते तर्ह्ययम निर्वार्थ्यानुयोगः समुपतिष्ठते । यदि - दंमूलद्रव्यमुपादानकारणमन्तरैवोत्पत्पद्यते तर्हिपट निर्माणा मवगम्य यतन्तुवयनस्यकाSवश्यकता मुद्राजनन्यै ( टकसालकेलिए ) रजतस्य कथमावश्यकताऽऽपतति ? असत्पदार्थोत्तौ पञ्चाध्यायीकारपादाअसतःप्रादुर्भावेद्रव्याअप्येवमेवारिरेकि णामिह भवेदनन्तत्वं कोवारयितुं शक्तः कूम्भो १४० जैनदर्शनस्यानुवादः इयंहिबार्ताऽविप्रतिपन्ना यद्विश्वस्यविश्वविद्यासुदर्शन विद्याया उच्चासनं विद्यते । न केबलं भारतवर्षीयमहामुनयएव किन्तु समस्तज मेक्षयामहनीयदृष्ट्या विलोकमाना आयान्ति । एतन्महर्षाणां तत्ववीथिपथिकानाञ्च वार्ता - मनास्थाय कथन।पर्य्येवानिर्भर भूययदावयम - स्मिन् विषये स्वायत्तमत्यामीमांसामहे । तदा Sमुष्मिन्सङ्कटसमयेदर्शन विद्याप्रचारस्यातीवावश्यकतादरीदृश्यते । साम्प्रतिक संसारस्थितौचयदादृष्टिं प्रसारयामस्तदा प्रगतिसुख शान्तिप्रभृतीनां वार्तात्वास्तां केवलमभितः प्रभवन्तं हाहाकारं विहायान्यावैरव - य्यैवकर्णजानैति इतोनिपातनंजातं ततो धूमशकटयोपरस्परमाघातप्रतिघातौ जातौ पोतः स्फुटितः ज्वालामुखगिरिणावन्हिवृष्टिविंहिता प्रवाहपूराआपगाजाता नद्या निगमाः प्रवाहिताः ग्रन्थार्वसप्प (प्लेग ) प्रसृतः जन्यंप्रारब्धं सनिहतः सचविक्षतो भूतः नैतावतापूर्तिः किन्त्व नैतावदेव किन्तु तेन पाणिगृहीतीपरित्यक्ता, साच पतिघ्नी जाता इत्यादीन्भीतिदान् शब्दानाकर्ण्य कर्णपुटौ विस्फुटतइव एषुआकस्मिक घटनास्तुजनताव्याकुलतमाऽस्त्येव किन्तु कृत्रिमं दुर्घटघटना भिरपिमनाङ् न्यूनाऽऽधिमयीनास्ति अनवर - 66
SR No.543085
Book TitleDigambar Jain 1915 Varsh 08 Ank 01
Original Sutra AuthorN/A
AuthorMulchand Kisandas Kapadia
PublisherMulchand Kisandas Kapadia
Publication Year1915
Total Pages170
LanguageHindi
ClassificationMagazine, India_Digambar Jain, & India
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy