SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ पुस्त४-थु - श्री आगमसङ्ग्रह-स्तवः .. ......... 12th . आगमसमहमर्चयाऽऽप्तजनोक्तं सुरदानवलोकप्रतिष्ठम् । संयमघरमुनिशुंभनिष्ठ"""" सेवस्वं निकामम् ॥ ३॥ आप्नोति लान्तकनाकितां, मुनिनेता सर्वपूर्वाणां ध्याता । प्रसपृश्यादिसुखशतदाता सेव्यस्तु सदेव ॥२॥ भणितमिदं जघन्यत उत्कृष्टात् सर्वार्थ सिद्धौ वा स्यात् । महिमा "श्रुतसिन्धोरेतत् धारीय सुरसेव्यम् ॥ ३ ॥ श्रुत्वा श्रीजिनभाषितां गणनाथः स्थेयो पत्तिव्ययलार्थाम् । आद्योदितिमिसमर्थी त्रिपती हर्षभरेण ॥४॥ सर्वजिनेश्वरशासने यद् भवति अङ्गद्वादशकं तु प्रचलति । गणमुख्यास्तचर्यन्ति, ध्रियते मुनिधगण ॥५॥ तीर्थोत्पत्तेः प्रागेव, तन्न्यासो तदुत्पत्तौ गणीसाराः । जिनराजस्त्रिपदामाषो भावो नित्यमेव ॥ ६॥ हितदेशकमखिलशाक्तं मुनिमतं नहिं पूर्वापरश्रुतिशातम् । मुमुक्षुजनैर्यल्लात पडनीयमतीव ॥७॥ श्री वीतराग परमात्म-स्तुतिः परमानन्दरूपाय, निष्कामाय यशस्विने । .... सर्वकर्मविहीनाय, नमस्ते सर्वदा प्रभो! ॥१॥ जातो भवेन्चनेकेषु जीवानामुपकारका । .. परार्थव्यसनी हानी, नमस्ते सर्वदा प्रभो! ॥२॥ गौशीकृतनिजाऽयस्त्व त्तक्षेषु पुरस्सरः ।.... जीवावुः जगतां नाथ नमस्ते, सर्वदा प्रभो! ॥ ३॥ मा. ४.३ ". . जागा
SR No.540010
Book TitleAgam Jyot 1974 Varsh 10
Original Sutra AuthorN/A
AuthorAgmoddharak Jain Granthmala
PublisherAgmoddharak Jain Granthmala
Publication Year1975
Total Pages204
LanguageGujarati
ClassificationMagazine, India_Agam Jyot, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy