________________
पञ्चमकालामृतम् ।
पंन्यासप्रवर : श्री मुक्तिविजयजी गणिवरः । समर्थविद्वद्वर्याचार्यशिरःसमर्चितशासनः स्थू. समुहविभूषिते योधपुरे नगरे पूज्यपादा द्विनवतिलभद्र इव संनाशितसकलजगन्नाशककामदेवः; युतकौनविंशतिशततमे वर्षे वर्षावासं बभूवुः। एकसमुद्र इव सम्यकदर्शनज्ञानचारित्रलक्ष्मीप्रसूतिः, स्मिन् दिने न्यायनिपूणो व्याकरणविशारदः पंडितः जन्मभूः तत्त्वन्यायविभाकरादिग्रन्थानाम् , समु- कश्चित् तत्र समायातः । सूरिवौं : सप्रेम स त्पत्तिः संमतिसोपानादिशासनप्रभावकग्रन्थानाम् , आहूतः । तेन तत्कालं शास्त्रार्थाय गीर्वाणगिरा उदयशैल आराधकमित्रमंडलानाम् , धौरेयो धर्मा- कतिपयवाक्यानि गम्भिरप्रश्नपुर्वकानि प्रोक्तानि । राधन संरक्षणप्रभावनादिकार्यरतधार्मिकाणाम् , अ- सूरिपुरंदरा आहुरधुना भीक्षाजेमनकालोवर्तते । ग्रणी न्यायादिषदर्शनशास्त्रपाठिनाम् , परास्तैदंयुः पश्चादयवापराहणे वयं शास्त्रविषयिणी न्यायपंचा. गीनजाड्यान्धकारः. कृतानेकप्रभप्रतिष्ठोपधानादि- वयववाक्यपुर्विका चचों कारिष्यामः। विद्यामदमशासनप्रभावनाकार्यो, वर्तमानकालीनशासनग्रभावक तांघः सः पण्डित उवाच । अधुनैवाहं शास्त्रार्थः आज्ञानिरपेक्ष द्रव्यक्षेत्रकालभावप्रभुत्वप्रतिपादकानां करिष्यामि भवतामिच्छाभवेच्चेत् , नो चेद् गच्छापुरः स्थापितशास्त्रमहत्वों लब्धिसूरि बभूव । म्यहम् । तत्कालं पूज्यपादैः स्याद्वादसुधावर्षिणी
आशैशवं पूज्यपादाना क्षयोपशमोऽसाधारण सप्तनथसप्तभंगीगर्भितानेकान्तवादप्रतिरादिकैकान्तआसीत् । न्यायव्याकरणकाव्यकोशादिशास्त्राध्ययन मतोन्मूलिनी मेघधारासदशी गीर्वाणवागधारा साधुधर्मग्रहणानन्तरं सम्यक्तया सद्गुरूनिश्रा- छोटिता। चतुरचेतःचमत्कारकारिणी स्वमतखयामेव तेन कृतम् । परमगुरुणा निस्पृहचुडामणिना ण्डिनीं गुरूवागधारां श्रुत्वा चकितः पण्डितः कमलसूरिवयेण व्याख्यानवाचस्पतिपदं तस्य वाग्- पूज्यपादाननमदकथयश्चाहो मयानुचितं कृतं । लब्धि दृष्ट्वा स्त्रवरदहस्तेन तस्मै दत्तम् । अनु- क्षमयाम्यहं भवतः । पूज्यपादाः किंचित् विहस्य ष्ठानादिधर्मकार्यकरण तुंगिकानगरीसदश्यां छाया- जगुः । भवानपि समर्थः पण्डितः। जयपरापुरीनरायां स्थापितः तृतीयपदे सूरिनाम्नि तेनैव जयविचारो मनसि न कर्तव्यः । गुरूवर्याणामिपरमगुरूणा महाडबरेणै काशित्युत्तरैकोनविंशतिशत- दशमौदार्यमवलोक्य पूज्यपादगुणान् मनसि तमे वर्षे प्रभावक एष महापुरुषः ।
धारयन स्वस्थाने सप्रमं जगाम । कीदृशी ____ स्वसम्यक्दर्शनशुद्धये भव्यजनप्रतिबोधार्थ हृदयविशालता । अद्यापि योधपुरनगरस्थाः शरपरमपुरुषप्रणतप्रभुशासनप्रभावनायै च विहृतोयं बतमल्लादिसुश्रावका गुरूगुणान् गायन्तः सन्तः सूरि महाराष्ट्र-सौराष्ट्र-गुजेरमेवाड मारवाड पंजाबा- सुप्रसिद्धामेतत्कथां कथयन्ति । पंजाबदेशे मुलतानदिदेशेषु । वादिमतगजकेशरी सूरिसम्राड़यं शासनप्रः नगरे स्थितानां पूज्यपादानां मांसाहारनिषेधकाभावक- पूज्यपादाभयदेवसूरिप्रतिष्ठितस्थंभनपार्श्व- न्यपुर्वाणि प्रवचनानि बभूवुः । तस्मिन् प्रवचने नाथप्रभावित बावटीनगरीसमीपवर्तिवटादरानगरे बहवो यवना अपि समाययुः । केचिद् यवनाः केनचिद् विदुषा पंडितप्रवरेण वेदशास्त्रविषये वादमा प्रतिबुद्धाः सन्त भाजीवनं मांसाहारं तत्यजुः । कार्षीत् । शासनोन्नतिकारिणी भव्यजीवमिथ्यात्वांवः केचिद् मांसविक्रेतारो यवनाः क्रुद्धाः सन्तः पूज्यकारविध्वंसिनी वृता विजयवरमाल। बिजीगीषुणा पादानां प्राणनाशायागताः किन्तु पूज्यपादानां तेनैव महात्मना ।
प्रसन्न मुखं दृष्ट्वोपदेशं च श्रुत्वा भक्तिपूर्वक पंचविशतिवर्षपुर्व राजस्थाने विमानोत्तरण- नेमुः । सत्यं व्यतिकरं कथयित्वा गुरूवर्यान स्थत्मयाधुनीकरम्यस्थानमुशोभिते लक्षाधिकमानष- क्षमयित्वा च ते गताः ।