SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ 266 . Shri Jaina Conference Herald. vvvvvvvvvv The significance of the above quotation can be more exactly seen from the following question from Fargest who com: posed a भाप्य on the subject of चैत्यवंदन known as चैत्यवंदन भाष्य. This देवेंद्रसूरि flourished in Samwat 1270-1327. The under written quotation is chiefly important as showing more exactly all the arguments above put forth in relation to the writings of Shanti soori. This देवेंद्रसूरि has quoted both शांतिसूरि and हरिभद्रसरि. नव अहिगारा इह ललियविथ्थरा वित्तिमाइ अणुसारा । तिन्निसुयपरंपरया, बीओ दसमो इगारसमो. इह द्वादशस्वधिकारेषु मध्ये नव अधिकाराः प्रथम तृतीय चतुर्थ पंचम षष्ठसप्तमाष्टम नवम द्वादशस्वरुपा । या ललित विस्तराख्या चैत्यवंदनायामूलत्ति स्तस्या अनुसारेण तत्र व्याख्यातसूत्रमामाण्येन भण्यन्त इति शेषः तथा च तत्रोक्तं एतास्तिस्रः स्तुतयो नियमेनोच्यन्ते के त्विन्या अपि पठंति न च तत्र नियम इति न तद्वाख्यान क्रिया एवमेतत्पठिन्वा उपचित पुण्यसंभारा उचितेषूपयोग फलमेतदिति ज्ञापनार्थ पठति वेपावच्चगराणमित्यादि अत्रच एता इति सिद्धाणं बुद्धाणं? जोदेवाणविर एकोवीति ३ अन्या अपीति उझिंतसेल १ चत्तारिअठर तथा जे अइयेत्यादि अत एवात्र बहुवचनं संभाव्यते अन्यथा द्विवचनं उद्यात् पठति सेसा जहिच्छ'ए इत्यावश्यक पूर्णिवचनादित्यर्थः न च तत्र नियम इति न तद्वयाख्यान क्रियेति तु भणंतः श्री हरिभद्रसूरिपादा एवं ज्ञापयन्ति यन्न यदृच्छया भण्यते तन्नव्याख्यायते यत्युननियमतो भणनीयं तद्वाख्यायते व्याख्यातं च वेयावच्चगराण मित्यादि तथा चोक्तं एवमेतत्पठित्वेत्यादि यावद्वेयावच्चगराणमित्यादि ततः स्थितमेतद् यदुत वेयावच्चगराण मित्यप्यधिकारो अवश्यं अणनीय एव अन्यथा व्याख्यानासंभवात् यदि पुनरेषोपि वैयावृत्यकराधिकारः कैश्चिद्भणनीयतयाऽव्यवस्थितःस्यात् उझिंतसेलेत्यादि गाथावदयमपि न व्याख्यायेत व्याख्यातच नियमभणनीय सिद्धादिगाथाभिः सहायमनुविद्ध संबंधेनेत्यतोऽत्रुटित संबंधायातत्वात् सिद्धाघधिकारवदनुस्यूत एव भणनीयः । अथा प्रमाणं तत्र व्याख्यातसूत्र मिर्तिचेत् एवं तर्हि हंत सकल चैत्यवंदना क्रमाभावप्रसंगस्तत्रैवास्या एवं क्रमस्य दशितित्वादन्यत्र तथा तद्वाख्यानेप्ये तदनुसारि त्वात्तस्य पश्चात्कालप्रभवत्वा. This somewhat lengthy quotation shows the respect attached to the opinion of and the originality of the work come
SR No.536627
Book TitleJain Shwetambar Conference Herald 1915 07 08 09 Pustak 11 Ank 07 08 09
Original Sutra AuthorN/A
AuthorMohanlal Dalichand Desai
PublisherJain Shwetambar Conference
Publication Year1915
Total Pages394
LanguageGujarati
ClassificationMagazine, India_Jain Shwetambar Conference Herald, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy