________________
258
Shri Jaina Conference Herald.
श्री. याम्बुद्धा किलसिद्धसाधु रखिल व्याख्यात चूडामणिः संबुद्धः सुगत प्रणीत समयाऽभ्यासाचलच्चेतनः । यत्कर्तुः स्वकृतौ पुनर्गुरुतया चक्रे नमस्यामसौ कोह्येनां विवृणोतु नाम विवृति स्मृत्यै तथाप्यात्मनः ॥
अखिलाः समस्ताः वर्तमानकालीना इति व्याख्यानलब्धोऽर्थः ये व्याख्यातारो वाङ्गमयसर्वस्वविदः तेषु चूडामणिः शेषाऽहिशिखारत्नतुल्यः सिद्धसाधुः सिद्धर्षिनामक आचार्यः किलेति सत्येन यथार्थतये त्यर्थः यां मया व्याख्यायमानां श्री हरिभद्रसूरिकृत ललितविस्तरामिति यावत् बुद्धा याथातथ्येनावगम्य सुगतैः बौद्धविशेषैः प्रणीताः स्वमतिकल्पना द्रश्चाः ये समयाः शास्त्रविशेषास्तेषां योऽभ्यासः पुनः पुनः पठनचिंतनादिरूप व्यापारस्तस्मात् चलिता पतिता जैनागम श्रद्धानाद्भष्टति यावत चेतना बुद्धिर्यस्य स तथा अयं भावः ललितविस्तराया अवलोकनात्पूर्व बौद्धशास्त्राभ्यासात्यक्त प्राप्त जैन धर्म इदृशोपि सिद्धर्षि ललित विस्तरोक्त भावाऽवगमादेव प्राप्तभूयोऽपि जैन धर्म इति हेतोः यत् यस्याः ललित विस्तरायाः कर्तुः प्ररूपक श्रीहरिभद्रसूरेः स्वकृतौ निजकविकर्माण पुनर्गुरुतथा भूयो धर्म दातृत्वेन असौ सिद्धर्षी नमस्यांचक्रे इति पन्यास गंभिरविजयगणि कृतैकश्लोकीय व्याख्या सं. १९६२ मिति मार्गशीर्ष कृष्ण १० मी श्रेयः
Bonu 26th Jan. 1906. DEAR SIR, . I have received the 2nd Parva of the Trisasti Salakapur. Ch, as well as your kind and interesting letter. To-day I can only offer you my hearty thanks for either. As I am wholly occupied with University work so that no time is left me to peruse the book and to discuss the arguments of your letter. But I shall do both as soon as I shall get more leisure. By next mail I hope to send you an official letter concerning the plan of a Jain Central Book Depot to be laid before the Congress.
! With kind regards yours truly,
H. JACOBI.