SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Jaina Conference Herald. ex The significance of the above quotation can be more actly seen from the following question from a who com posed a भाष्य on the subject of चैत्यवंदन known as चैत्यवंदन भाग्य. This a flourished in Samwat 1270-1327. The under written quotation is chiefly important as showing more exactly all the arguments above put forth in relation to the writings of Shanti soori. 266 This देवेंद्रसूरि has quoted both शांतिसूरि and हरिभद्रसूरि. नव हिगारा इह ललियविथ्थरा वित्तिमाइ अणुसारा । तिनसुयपरंपरया, बीओ दसमो इगारसमो. इह द्वादशस्वधिकारेषु मध्ये नव अधिकाराः प्रथम तृतीय चतुर्थ पंचम षष्ठसप्तमाष्टम नवम द्वादशस्वरूपा । या ललित विस्तराख्या चैत्यवंदनायामूलवृत्तिस्तस्या अनुसारेण तत्र व्याख्यातसूत्रप्रामाण्येन भण्यन्त इति शेषः तथा च तत्रोक्तं एतास्तिस्रः स्तुतयो नियमेनोच्यते के क्विन्या अपि पठति न च तत्र नियम इति न तद्वाख्यान क्रिया एवमेतत्पठित्वा उपचित पुण्यसंभारा उचितेषूपयोग फलमेतदिति ज्ञापनार्थ पठति वेपावच्चगराणमित्यादि अत्रच एता इति सिद्धाणं बुद्धाणं ? जोदेवाणविर एक्कोवति ३ अन्या अपीति उझितसेल १ चत्तारिअहर तथा जे अइयेत्यादि अत एवात्र बहुवचनं संभाव्यते अन्यथा द्विवचनं उद्यात् पठति सेसा जहिच्छाए इत्यावश्यक पूर्णिवचनादित्यर्थः न च तत्र नियम इति न तद्वयाख्यान क्रियेति तु भणतः श्री हरिभद्रसूरिपादा एवं ज्ञापयन्ति यन्न यदृच्छया भण्यते तन्नव्याख्यायते यत्युंननियमतो भणनीयं तद्वाख्यायते व्याख्यातं च वेयावच्चगराण मित्यादि तथा चोक्तं एवमेतत्पठित्वेत्यादि यावद्वेयावच्चगराणमित्यादि ततः स्थितमेतद् यदुत वेयावच्चगराण मित्यप्यधिकारो अवश्यं अणनीय एव अन्यथा व्याख्यानासंभवात् यदि पुनरेषोपि वैयावृत्य कराधिकारः कैचिद्भणनीयतयाऽव्यवस्थितः स्यात् उति सेलेत्यादि गाथा - वदयमपि न व्याख्यायेत व्याख्यातश्च नियमभणनीय सिद्धादिगाथाभिः सहायमनुविद्ध संबधेनेत्यतोऽत्रुटित संबंधायातत्वात् सिद्धाद्यधिकारवदनुस्यूत एवं भणनीयः । अथा प्रमाणं तत्र व्याख्यातसूत्र मितिचेत् एवं तर्हि हंत सकल चैत्यवंदना क्रमाभावप्रसंगस्तत्रैवास्या एवं क्रमस्य दशितित्वादन्यत्र तथा तद्वाख्यानेष्ये तदनुसारि स्वात्तस्य पश्चात् कालप्रभवत्वा. This somewhat lengthy quotation shows the respect at tached to the opinion of and the originality of the work com
SR No.536511
Book TitleJain Shwetambar Conference Herald 1915 Book 11 Jain Itihas Sahitya Ank
Original Sutra AuthorN/A
AuthorMohanlal Dalichand Desai
PublisherJain Shwetambar Conference
Publication Year1915
Total Pages376
LanguageGujarati
ClassificationMagazine, India_Jain Shwetambar Conference Herald, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy