SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ 258 Shri Jaina Conference Herald. श्री. याम्बुद्धा किलसिद्धसाधु रखिल व्याख्यात चूडामणिः संबुद्धः सुगत प्रणीत समयाऽभ्यासाचलच्चेतनः । यत्कर्तुः स्वकृतौ पुनर्गुरुतया चक्रे नमस्यामसौ कोह्येनां विकृणोतु नाम विकृति स्मृत्यै तथाप्यात्मनः । अखिलाः समस्ताः वर्तमानकालीना इति व्याख्यानलब्धोऽर्थः ये व्याख्यातारो वाङ्गमयसर्वस्वविदः तेषु चूडामणिः शेषाऽहिशिखारत्नतुल्यः सिद्धसाधुः सिद्धर्षिनामक आचार्यः किलेति सत्येन यथार्थतये त्यर्थः यां मया व्याख्यायमानां श्री हरिभद्रसूरिकृत ललितविस्तरामिति यावत् बुद्धा याथातथ्य नावगम्य सुगतैः बौद्ध विशेषः प्रणीताः स्वमतिकल्पना द्रश्चाः ये समयाः शास्त्रविशेषास्तेषां योऽभ्यासः पुनः पुनः पठनचिंतनादिरूप व्यापारस्तस्मात् चलिता पतिता जैनागम श्रद्धानाद्दष्टेति यावत चेतना बुद्धियस्य स तथा अयं भावः ललितविस्तराया अवलोकनात्पूर्व बौद्धशास्राभ्यासात्यक्त प्राप्त जैन धर्म इदृशोपि सिद्धपि ललित विस्तरोक्त भावाऽवगमादेव प्राप्तभूयोऽपि जैन धर्म इति हेतोः यत् यस्याः ललित विस्तरायाः कर्तुः प्ररूपक श्रीहरिभद्रसूरेः स्वकृतौ निजकविकणि पुनर्गुरुतथा भूयो धर्म दातृत्वेन असौ सिद्धर्षी नमस्यांचक्रे इति पन्यास गंभिरविजयगणि कृतैकश्लोकीय व्याख्या सं. १९६२ मिति मार्गशीर्ष कृष्ण १० मी श्रेयः Bonu 26th Jan. 1906. Dear Sir, I have received the 2nd Parva of the Trisasti Salakapur. Ch. as well as your kind and interesting letter. To-day I can only offer you my hearty thanks for either. As I am wholly occupied with University work so that no time is left me to peruse the book and to discuss the arguments of your letter. But I shall do both as soon as I shall yet more loisure. By next mail I hope to send you all official letter concerning the plan of a Jain Central Book Depot to be laid before tho Congress. With kind regards yours truly, II. JACOBI.
SR No.536511
Book TitleJain Shwetambar Conference Herald 1915 Book 11 Jain Itihas Sahitya Ank
Original Sutra AuthorN/A
AuthorMohanlal Dalichand Desai
PublisherJain Shwetambar Conference
Publication Year1915
Total Pages376
LanguageGujarati
ClassificationMagazine, India_Jain Shwetambar Conference Herald, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy