________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
390
अमूर्या उप सूर्ये याभिर्वा सूर्यः यह । ता नो हिन्वन्त्वध्वरम् ॥ अथर्ववेद : १/४/२ अपोदेवीरूप हृये यत्र गावः पिबन्ति नः । सिन्धुभ्यः कर्वं हविः । अथर्ववेद : १/४/३ अप्सव १ न्तरमृतमप्सु भेषजम् । अपामुत प्रशस्तिमिरश्वा भवथ वाजिनो गावो भवथ वाजिनी । १/४/४ कौशिकसूत्रम् : १९/१-३ कौशिकसूत्रम् : २६/२
कौशिकसूत्रम् : ३७/१,२ ९. कौशिकसूत्रम् : ४१/१४
वैतानश्रौतसूत्रम् : १६/२ ११. आपो हि ष्ठा भयोमुपस्ता न उर्जे उधातन । महे रणाय चक्षसे ॥ अथर्ववेद : १/५/१ १२. यो व: शिवतमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः ॥ अथर्ववेद : १/५/२ १३. तस्मा अरं गमाम वा यस्य क्षयाय जिन्वथ । आपाजनयथा च न : ॥ अथर्ववेद : १/५/३ १४. ईशाना वार्याणां क्षयन्तीश्चर्षणीनाम् । अपो याचामि भेषजम् ॥ अथर्ववेद : १/५/४ १५. वैतानश्रौतसूत्रम् : १०/१९ १६. वैतनश्रौतसूत्रम् : २८/११ १७. कौशिकसूत्रम् - १८/२५, २४/४६ १८. कौशिकसूत्रम् : ४३/३-१२ १९. शान्तिकल्प : १८/५। २०. ऋग्वेद : १०/९ के १ से ९ मंत्र २१. आपो हि ष्ठा भर्यामुवस्ता न 5 उर्जे दधातन । महे रणाय चक्षसे । यजुर्वेद : ११/५० २२. शं नो देवीरभिष्टय आपो भवन्त पीतये । शं योरमि स्त्रवन्तु नः ॥ अथर्ववेद : १/६/१ २३. अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा । अग्नि च विश्वरांभुवम् ॥ अथर्ववेद : १/६/२ २४. आपः प्रवीण भेषजं वरूपं तन्वे द मम । ज्योक च सूर्यं देशे ॥ अथर्ववेद : १/६/३ २५. शं न आपो धन्वन्या दः शमु सन्त्वनूप्याडः ।
शं न खनित्रिमा आपः शमु याः कुम्भ आमृताः शिवा नः सन्तु वार्षिकी ॥ अथर्ववेद : १/६/४ २६. कौशिकसूत्रम् : ९/७ २७. कौशिकसूत्रम् : १४०/५ २८. अथर्ववेद परिशिष्ट : ५,२,३,४ २९. ऋग्वेद : ७/४९/१-४
86
सामीप्य : पु. २५, is 3-४, मोस्टो. २००८ - भार्थ, २००८
For Private and Personal Use Only