________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८. बुध्या : S. K. De, "History of Sanskrit Poetics" Vol. II, Calcutta, 1960, p. 84
"Dandin......practically foreshadows, if he does not theoratically develop the
rigid differentiation of the Guņa and the Alamkāra of the Riti School." ४. तदेतत्काव्यसर्वस्व समाधिर्नाम यो गुणः ।
कविसा: समग्रोऽपि तमेनमनुगच्छति ॥ १०. उत्कर्ष वान्गुणः कश्चिद थस्मिन्नुकते प्रतीयते ।
तदुदाराह्वय तेन सनाथा काव्यपद्धतिः ॥ ११. नेदश बहु मन्यन्ते माग योरुभयोरपि ।
न हि प्रतीतिः सुभगा शब्दन्यायविलचिनी ।। १२. काम सोऽप्यलइ-कारो रसमर्थे निषिञ्चति ।
तथाप्यग्राम्यतोवैन भार बहति भूयसा ॥ 13. शोभाहेतवा गुणा:,शोभातिशयहेतवाऽलङ्कारा इति कश्चिदुक्तम् । शोभातिशयहेतुत्वस्येव विवक्षितस्वात्
नाय भेदहेतुः इति गुणा अलङ्कारा एव इत्याचार्याः । तत: इलेषादयो गुणात्मकालड़-कारा: पूर्व मार्गप्रभेददश नाव उक्ता: इदानीन्तु मागद्वयसाधारणा अलकारा उच्यन्ते ।
-1...२-
३ २
[भा५ : मेप्रिल, '५२-सम्प२,
For Private and Personal Use Only