________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्री गौतमस्वामिस्तुतिः ॥
(ललिन-वृत्तम् । महिमशालिनं विश्वतारकं, गुणगणालयं गीतगौरवम ।
सकललब्धिभृद्-योगिनं स्तुवे, गणधरोत्तमं गौतमप्रभुम ॥ १ ॥ चरमतीर्थकृत्-पट्टभास्कर:, मुनित्ततीडितः कामितप्रदः ।
सुरवरैर्नुनस्तेजसान्निधिः, विजयतेतरां गौतगप्रभुः ॥२॥ गणभृदग्रणी: श्रेयसां पदं, हितकरो नृणां पापनाशकः ।
विमलदर्शनः कर्मजित्वरो, विजयतेतरां गौतमेश्वर: ।। ३ ।। भविकतायिनं मुक्तिदायिनं, कुमननाशिनं तत्त्वपायिनम् ।
पतितपावनं भाविराजितं, प्रणिदधेऽन्वहं गौतमेश्वरम ।। ४॥ चरितमद्भुतं ते दयानिधे ? जडमतिः कथं स्तोतुमुत्सहे ।
तव कराम्बुजाद् दीक्षिताः समे, मुनिबरा ययुर्मुक्तिमन्दिरम् ॥ ५॥ गिरिवरे गतोऽष्टापदे भवान् , भगवतोऽर्चितुं स्वीयशक्तितः । ____ अतुलमारवन् ! नाथ ! ते गुणान् , गणयितुं क्षितौ केन पार्यते ।। ६ ।। नमनतस्त्वयि श्रीगणाधिप, मकलकल्मपं नश्यति ध्रुवम ।
पवितनाम ते यत्र राजते भवति तत्र नो विकल्पना ॥ ७ ॥ तव पदाम्बुजे वन्दना सदा, भवतु मे प्रभो ! योगिसत्तम ! . ___ तव प्रभावतो मङ्गलावलि- मम दिने दिने देव ! जायताम् ।। ८ ।। अष्टकं गौतमेशस्य, पुण्यं ध्येयमहर्मुखे ।।
रचितं हेमचन्द्रेण, गुरुदेवांहिसेयिना ॥९॥ श्रीमतो वाचकेन्द्रस्य, गणिमेरोर्निदेशतः ।
महाम्बानगरे चैतत् , कृतं स्त्रोत्रं प्रमोददम् ।। १०॥
रचयिता-पंन्यासदेवविजयगणिवरान्तिपमुनिहेमचन्द्रविजयः ॥
10....
For Private And Personal Use Only