SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिन शितिशय (सानुवाद) दहः विमलसुगन्धं सामवेदार्जित अरः। गन्धोदकं च वर्ष वर्ष कुसुमानां पञ्चवर्णानाम् । माधिरंगोक्षीराम निर्वित्र पाण्डुर गांसम् ।।] शगुन्ना: प्रदक्षिणगतयः पवनः अनुकूलः ननन्ति थाहारा नीहारा अदिस्ला मंसनाखुणो सयवं । नीसासो असुगन्धो जम्मपभिई गुणा एए. ॥३॥ भवणवइ-वाणमन्तर-जोइसबासी-विमाणवासी य । आहार नीहारा अश्या मांसपक्षपः सतना । चिन्ति समोसरणे जहन्नये कोडिगेतं तु ॥१०॥ नि:श्वासः च सुगन्धो जन्मप्रति गुणा ए] [भवनपति-यानव्यन्तर-ज्योतिर्वासि-पिमानखिचे जोयणमिन्ते जजियकोडीसहस्सो माणं । . वासिनन्न। निष्ठन्ति समवसरणे जघन्यकं कोटिमात्रं तु ।।] सचमभासागुगयं बक्षणं धम्मावबोहरं ॥४॥ इन्तेहिं जन्तेहि बोहिनिमित्तं च संसयस्थिहिं । क्षेत्र यो जनसाचे यजीबकोटिरह पतः मान । अविरहिवं देहि जिणपथमूलं सथाकालं ॥११॥ सर्वस्वभाषानुगतं वचनं धर्मावबोधकरम् ॥] आयद्भिर्यादभिर्बोधिनिमित्तं च संशयार्थिभिः । पुवुप्पन्ना रोगा पवमन्ती ईइ-वयर-सारीओ। अविरहित देवर्जिनपदमूल सदाकालम् ] अइबुट्ठी अणावुट्टी न होइ दुभिक्ख डमरं वा ।।५।। चरा जम्मप्पभिई २इकारस कम्मरूलए जाए। [पूर्योत्पन्ना: रोगा: प्रशाम्यन्ति ईति-और-मार्चः । नब स य देवजणिए चरतीसं अइसए वन्दे अतिवृष्टिः अनावृष्टिः न भवति दुर्भिक्षं टमरोवा।] ॥ १२॥ देहाणुनगटग्गं दी सई भामण्डलं दियराम । चत्वारः जन्मप्रभृति एकादश कर्मसङ्ख्ये जाता। एए कम्मक्खड्या सुरभत्ति कया इमे अन्ने ॥॥ नव दश च देवजनितान् चतुर्विंशत् अतिशयान देहानु मार्गलग्नं दृश्यने भामण्डलं दिनकरामम । वन्दे ।। च उतीस जिणा इसया एए मे वणिया समासेणं । एनं कर्मक्षायिकाः सुरभक्तिकताः इमे अन्ये ॥] चक छत्तं रयणज्झओ य सेयवरचासरा पउमा । दिन्तु ममं जिणयसमा सुयनाणं बोहिलाभं च चरमुर पायारतियं सीहासण दुन्दुहि असोगे ॥७॥ , ॥१३॥ चितस्त्रिंशत् जिनातिशया: एते मे वर्णिताः । [च छत्रं रत्नध्वज: च श्वेतवरचामरौ पद्मानि । समासेन । चतुर्मुखं प्राकारत्रिक सिंहासनं दुन्दुभिः अशोकः ।। ददतु मम जिनवृषभाः श्रुतज्ञानं बोधिलाभं च ॥] कण्टय हिट्ठा हुत्ता ठावन्ति अवट्ठियं च नहरोमं । दुनिवरेन्द्रनी (-तीर्थ ४२नी) महाभूत अतिपचव इन्दियत्था मणोरमा हुन्ति छप्पि रिऊ ।।८।। શયરૂપ ગુણોવડે સ્તુતિ કરું છું. એ (ગુણ) ત્રણ [कण्टका अधोमुखाः तिष्ठन्ति अवस्थित च प्रहार छः (१) स्वालावि (- ४), (२) नखरोम । भना क्षयथी हमपेक्षा अने (3) वित-1.. पञ्च एव इन्दियार्धाः मनोरमाः भवन्ति षडू (१) विभण सुगवाणी, या भने अपि ऋतवः ॥] परसेवायी बात भने २१ विनाना हाय छे. (२) गन्धोदयं च वासं वासं कुसुमाण पश्चवण्णाण । सोही मायना पास भने भविनानु सउणा पाहिणगई पवणऽणुकूलो नमन्ति दुमा ॥९॥ हाय. मांस विनानुसने देत हाय छे.-२ १ यरं । २ चुट्टि । ३ ईसि भा० । ४ वडशे । १ चउहा २ एका ३ जाण ४ बुद्धा ।। For Private And Personal Use Only
SR No.533914
Book TitleJain Dharm Prakash 1961 Pustak 077 Ank 08
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1961
Total Pages21
LanguageGujarati, Hindi
ClassificationMagazine, India_Jain Dharm Prakash, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy