________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिन शितिशय (सानुवाद)
दहः विमलसुगन्धं सामवेदार्जित अरः। गन्धोदकं च वर्ष वर्ष कुसुमानां पञ्चवर्णानाम् । माधिरंगोक्षीराम निर्वित्र पाण्डुर गांसम् ।।] शगुन्ना: प्रदक्षिणगतयः पवनः अनुकूलः ननन्ति थाहारा नीहारा अदिस्ला मंसनाखुणो सयवं । नीसासो असुगन्धो जम्मपभिई गुणा एए. ॥३॥ भवणवइ-वाणमन्तर-जोइसबासी-विमाणवासी य ।
आहार नीहारा अश्या मांसपक्षपः सतना । चिन्ति समोसरणे जहन्नये कोडिगेतं तु ॥१०॥ नि:श्वासः च सुगन्धो जन्मप्रति गुणा ए] [भवनपति-यानव्यन्तर-ज्योतिर्वासि-पिमानखिचे जोयणमिन्ते जजियकोडीसहस्सो माणं ।
. वासिनन्न।
निष्ठन्ति समवसरणे जघन्यकं कोटिमात्रं तु ।।] सचमभासागुगयं बक्षणं धम्मावबोहरं ॥४॥
इन्तेहिं जन्तेहि बोहिनिमित्तं च संसयस्थिहिं । क्षेत्र यो जनसाचे यजीबकोटिरह पतः मान ।
अविरहिवं देहि जिणपथमूलं सथाकालं ॥११॥ सर्वस्वभाषानुगतं वचनं धर्मावबोधकरम् ॥]
आयद्भिर्यादभिर्बोधिनिमित्तं च संशयार्थिभिः । पुवुप्पन्ना रोगा पवमन्ती ईइ-वयर-सारीओ।
अविरहित देवर्जिनपदमूल सदाकालम् ] अइबुट्ठी अणावुट्टी न होइ दुभिक्ख डमरं वा ।।५।।
चरा जम्मप्पभिई २इकारस कम्मरूलए जाए। [पूर्योत्पन्ना: रोगा: प्रशाम्यन्ति ईति-और-मार्चः ।
नब स य देवजणिए चरतीसं अइसए वन्दे अतिवृष्टिः अनावृष्टिः न भवति दुर्भिक्षं टमरोवा।]
॥ १२॥ देहाणुनगटग्गं दी सई भामण्डलं दियराम । चत्वारः जन्मप्रभृति एकादश कर्मसङ्ख्ये जाता। एए कम्मक्खड्या सुरभत्ति कया इमे अन्ने ॥॥ नव दश च देवजनितान् चतुर्विंशत् अतिशयान देहानु मार्गलग्नं दृश्यने भामण्डलं दिनकरामम ।
वन्दे ।।
च उतीस जिणा इसया एए मे वणिया समासेणं । एनं कर्मक्षायिकाः सुरभक्तिकताः इमे अन्ये ॥] चक छत्तं रयणज्झओ य सेयवरचासरा पउमा ।
दिन्तु ममं जिणयसमा सुयनाणं बोहिलाभं च चरमुर पायारतियं सीहासण दुन्दुहि असोगे ॥७॥
, ॥१३॥
चितस्त्रिंशत् जिनातिशया: एते मे वर्णिताः । [च छत्रं रत्नध्वज: च श्वेतवरचामरौ पद्मानि ।
समासेन । चतुर्मुखं प्राकारत्रिक सिंहासनं दुन्दुभिः अशोकः ।।
ददतु मम जिनवृषभाः श्रुतज्ञानं बोधिलाभं च ॥] कण्टय हिट्ठा हुत्ता ठावन्ति अवट्ठियं च नहरोमं ।
दुनिवरेन्द्रनी (-तीर्थ ४२नी) महाभूत अतिपचव इन्दियत्था मणोरमा हुन्ति छप्पि रिऊ ।।८।।
શયરૂપ ગુણોવડે સ્તુતિ કરું છું. એ (ગુણ) ત્રણ [कण्टका अधोमुखाः तिष्ठन्ति अवस्थित च
प्रहार छः (१) स्वालावि (- ४), (२)
नखरोम । भना क्षयथी हमपेक्षा अने (3) वित-1.. पञ्च एव इन्दियार्धाः मनोरमाः भवन्ति षडू
(१) विभण सुगवाणी, या भने
अपि ऋतवः ॥] परसेवायी बात भने २१ विनाना हाय छे. (२) गन्धोदयं च वासं वासं कुसुमाण पश्चवण्णाण । सोही मायना पास भने भविनानु सउणा पाहिणगई पवणऽणुकूलो नमन्ति दुमा ॥९॥ हाय. मांस विनानुसने देत हाय छे.-२
१ यरं । २ चुट्टि । ३ ईसि भा० । ४ वडशे । १ चउहा २ एका ३ जाण ४ बुद्धा ।।
For Private And Personal Use Only