SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CODOODEPO2002pacar@000000000000 श्रीमहावीरप्रार्थनाशतकम् कर्ता-स्व. पंडित हरगोविंददास त्रिकमदास शेठ दुःखिनो दुःखबीजस्य, मूलादुन्मूलनेन ते । कृपावत: समर्थस्य, कृपायाश्चरितार्थता ॥ ३६ ।। स्वाभावो वेश ते दु:खिदुःखनाशि कृपापरः । कथं पर्यनुयोज्य: स, पावकत्येव दाहकः ॥ ३७ ।। किं स्तुमस्तं स्वभावं ते, नीरागस्यापि देहिनाम् । चिन्तामणेरिवाधीश, यो ददाति समीहितम् ॥ ३८ ।। अतो योग्यतया मुक्ते, निगुणेऽथ च दुखिनि ।। स्वभावकरुणोऽसीति, विधेहि करुणां मयि ॥३९ ।। त्वादृशः करुणावान् न, कृपापात्रं न मादृशम् । अतो न युज्यते कर्तु, विलम्बः करुणां तव ॥४०॥ चिरेण वाऽचिरेणेश, कर्तव्येव कृपा त्वया । परित्यज्य विलम्ब तत्, सुयशो लभ्यते न किम् ।। ४१ ॥ विलम्बेन विना तस्मात् , कुरु त्वं करुणां मयि । . अपाकुरु च मे दुःखमिति त्वां प्रार्थये प्रभो! ॥ ४२ ॥ प्रार्थना वीतरागस्य, निष्फलेति मृषा वचः । . फलन्ति किं न नीरागा, अपि कल्पद्रुमादयः ।। ४३ ।। महतां महनीयोऽसि, गुरूणां, गुरुरप्यसि । वाचां न गोचरश्चासि, शक्या ते प्रार्थना कथम् ? ॥४४॥ अथवा प्रार्थनापेक्षा, निरपेक्षस्य केव ते । विनव प्रार्थनां दाने, महत्वं महतो महत् ॥ ४५ ॥ विना प्रार्थनयापीश, बहुभिर्भविभिस्तव । .: कृपा लब्धा सुलब्धं च, फलं तैर्निजजन्मनः ।। ४६ ।। अहमप्यागतोऽस्मीश, निकषा त्वां महाशया । बहूनामिव मेऽप्यद्य, कुरुष्वाशां फलेग्रहिम् ॥ ४७ ।। न याचे धनसंपत्ति, विपत्तौ परिणामिनीम् । प्रभूतां प्रभुतां भूतावेश-क्लेशकरी न वा ॥४८॥ (क्रमशः) 99900928209ceee(23229862eecegeken 999999999999999990000320900000000000000000000 For Private And Personal Use Only
SR No.533870
Book TitleJain Dharm Prakash 1957 Pustak 073 Ank 06 07
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1957
Total Pages18
LanguageGujarati, Hindi
ClassificationMagazine, India_Jain Dharm Prakash, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy