________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
श्रीमहावीरमार्थनाशतक का-स्व. पंडित हरगोविंददास विकलदास शेठ ।
DEBOOLOR
E
GAO (@
292029999999920020908002206290909600002800000
गुणेषु पक्षपातरते, न स्थाने करुणावतः । मेघस्य वर्पतः किंवान, लानास्थानविवेचनम् ॥ १२ ॥ सूर्यः प्रकाशयन्नेव, त्यजति श्वपचाश्रयम् । निर्गुणं मां तथा त्यक्तुमहन्नहति नो भवान ।।१३।। सफला करुणा वा ते, सगुणाभिर्गुणेऽधिका । अविधूतोऽपि मरौ वृष्टि-विशेपेणापकारिका ॥१४॥ नाधिकारः करायां ते, योग्यतारहितस्य मे। अन्योन्याश्रयदोपेण, दुरन्तेन हतोऽस्मि हा ॥१५॥ ऋते यत् ते कृपां नाथ, योग्यता मे न भाविनी । विना मद्योग्यता सापि, दुर्ला ते कृपेति च ।। १६ ।। किन्त्वीश! केवलं तेषामेषा तर्कविडंबना । प्रभावं करुणायास्ते, ये विदन्ति न मानवाः ॥ १७ ॥ तर्केणातर्कणीयं यदचिन्त्यं चेतसापि यत् । तद् द्राक् त्वत्कृपया साध्यं, योग्यतायास्तु का कथा ? ||१८|| अथवा योग्यता नाम, केयमास्तिक्यतः परा । विश्वसन् परजन्मादि, स्यामुपेक्ष्यः कथं प्रभो ! ।। १५ ।। योग्यता भगवन् श्रद्धा, त्वयीति यदि वा मतम् । मयि सापि न नास्तीति, कृपाप्राप्तिरवारिता ।।२०।। अथवा योग्यतार्थश्चेत् , तव काव्यमयी स्तुतिः । चाटुत्वाधुनिका एना, ब्रूबते दूपयंति च ॥२१॥ चाटूक्तिस्त्वत्कृपायाश्चेत् , कारणं तदसंगतम् । चाटूक्तिप्रियतायां यत्, व तिष्ठेद् वीतरागता ? ||२२।। विभेदं ये न जानन्ति, चाटुनस्त्वत्स्तवस्य च ।
आपादयन्ति पूर्वोक्तं, दोषमेवं त एवं यत् ॥२३॥ (क्रमश:) @990002200226m (EX) @tes299000000
@@@@@@@@@
@@@@@@@@@@GO
For Private And Personal Use Only