SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Remomasara P000-0-s-msaner u m uTDamasan mero.. . mamimary || आशैशवशीलशालिने श्रीनेमीश्वराय नमो नमः ॥ ॥ श्रीदेवगुर्वष्टकम् ॥ ॥ -100-r am RoomAmrajwa [ श्लेषोल्लसितानि पञ्चचामरवृत्तानि ] [ આ દેવગર્વછકના આઠ ગ્લૅકમાં શ્રી નેમિનાથ ભગવાનનું ચરિત્ર તથા શ્રી વિજયનેમિસૂરીશ્વરજી મહારાજનું ચરિત્ર આલેખાયું છે, તેથી “દેવગુર્વાષ્ટક असा नाम रामेश छ.] ययिता:-शास्त्रविशा२६ ५. ५. मा. श्री. विजयलायसूरीश्वर महारा. नमामि नेमितीर्थपं सदा सुशीलशालिन. समस्तसूरिचकचक्रवर्तिताविराजिनम् । प्रदीपदीपमालिकाधिकप्रकाशशालिका, विधाय विश्वनालिकां दधानमात्मसम्भवम् ॥१॥ शिवाजनाङ्ग तथाप्यलं शिवाङ्गजन्मनि, समुद्रजातरूपचारुवैभवोपशोभितम् । ततो नु साधुशङ्खग नरं च चक्रिमुत्तम, नमामि नेमितीर्थपं सदा सुशीलशालिनम् ॥२॥ विशालनेमचन्द्रमोललाटपट्टशालिने, सुवालचन्द्रवज्जगजनप्रमोददाकृतिम् । अलक्ष्यलक्षलक्षणोपलक्षितं दमक्षम, नमामि नेमितीर्थपं सदा सुशीलशालिनम् ॥३॥ पयोदनादतर्जिकम्बुकण्ठपेशलध्वनि,-चमत्कृताखिलाझराजिराजिगीतगौरवम् । निजौजसाहिसज्जनार्दनावलेपलोपिन, नमामि नेमितीर्थपं सदा सुशीलशालिनम् ॥ ४ ॥ सुदर्शनप्रधानधुरुषोत्तमैकबान्धर्व, प्रकल्प्य कल्पनाकृतं सुखं नु भोगरा जिजम् । निधानमादधानमात्मशमयां यथास्थितं, नमामि नेमितीर्थपं सदा सुशोलशालिनम् ॥ ५॥.. क्षमाधरं वरं सुधृद्धिमाश्यतां गतं गतं, ततो दधानमात्मसार्वभौमसम्पदा पदम् । क्षमा दुत्तमाङ्गचुन्विताघ्रिपहारेणुकं, नमामि नेमितीर्थपं सदा सुशीलशालिनम् ॥ ६॥ विभाव्य नामगौ नमौ च वर्गप्रान्तगापि, युतौ गुणेन च त्रिया च चक्रिभागगौ। ततोऽमरदु कामधेनुकामरत्नतोऽधिकं, नमामि मितीर्थप सदा सुशीलशालिनम् ॥७॥ प्रदत्रयप्रचारगाश्च गां मुखाझणं गता, तथाप्यशेषदेशकाललीनभावगामिनीम् । सुधाप्रवाहवाहिनी वहानमिग्यतामृत, नमामि नेमितीर्थपं सदा सुशीलशालिनम् ॥ ८॥ [ शार्दूलविक्रीडितवृत्तम् ] देवश्लेषगुरुङ्गमष्टकमिदं गीतं शमालिप्रदं, दक्षाऽभ्यर्थनया प्रणुनमनसां भक्त्येकलीनात्मना। लावण्येन प्रवर्तकेन रचितं पञ्चादिमैश्चामरैः, श्रोतृणां पठतां नृणाञ्च शिवदं स्तात्पुष्पदन्तावधि ॥१॥ marAnnumanAmand MOREIRomarvasna For Private And Personal Use Only
SR No.533787
Book TitleJain Dharm Prakash 1950 Pustak 066 Ank 02
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1950
Total Pages40
LanguageGujarati, Hindi
ClassificationMagazine, India_Jain Dharm Prakash, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy