________________
फै
परमगुरु श्रीआणंदविमलसूरि संदर्भितम्
॥ श्रीविहरमानजिनस्तोत्रम् ॥
Co
ति
11 9 11
श्रेयांस वप्ता जननी तु सत्यकी, वृषस्तु चिन्हं दयिता तु रुक्मिणी ॥ जंबूविदेहाभरणस्य यस्य, सीमंधरं तं सततं स्मरामि ॥ १ ॥ माता सुतारा सुदृढः पितास्य, प्रियंगुमाला ललनाधिनाथः || गजध्वजो धर्मधुराधुरंधरः, सार्वः श्रिये मे भवताद् युगंधरः || २ || सुग्रीवसूनुर्विजयाजयप्रदः, सुमोहिनी मोहितमानसांबुजः ॥ मृगांकतुल्याननभृन्मृगांकभृत्, श्रीबाहुसाईः शिवसंपदे वः ॥ ३ ॥ भूनंदया श्रीनिसदस्य सार्द्ध, मुदः प्रदः किंपुरुषाधिनाथः ॥ सन्मर्कटांको विहरन् विदेहे, जीयात्सुबाहुः कदलीसुबाहुः ॥ ४ ॥ श्रीदेवसेनातनयो नयेन, युक्तः सदानंदितदेवसेनः ॥ दिनेश्वरांको जयसेनयाऽच्र्यो, जिनोऽभिजातो जयतात् सुजातः ॥ ५ ॥ सुमंगला मंगलमालिकाप्रदः, स्वयंप्रभोश्चित्रविभोर्विभूतिदः ॥ प्रिय सेनापतिः शशिलांछितक्रमो, महाविदेहे जयताजिनेश्वरः ॥ ६ ॥ ऋषभानननामकतीर्थनायकः, स्फुटं च कीर्त्याश्रितराजनंदनः ॥ जनितो वरवीरसेनया, हरिचिह्नस्तु जयावतीश्वरः यस्य माता मंगलावती सती, मेघराजतनयस्य वर्त्तते ॥ अंगना विजयवत्यभीप्सिता - ऽनंतवीर्यजिनराट् द्विपध्वजः ॥ ८ ॥ सूरप्रभः सूर्य्यसमप्रतापः, श्रीनागसूनुर्विमलाधिनाथः ॥ भद्रो महाभद्रकरोऽर्यमांकः, श्रीधातकीखंडविदेह सार्थः चंद्रलांछनधरो वरनंद - सेनयानत इनोऽस्ति विशालः ॥ यस्य सा विजयवत्यभिधाना, यस्य सो विजयभूमिपतिश्च ॥ १० ॥ सरस्वतीपद्मरथस्य नंदनः शङ्खाङ्कितो वज्रधरो जिनेश्वरः ॥ विनायुतश्रीविजयवत्युदर्भ्यः, श्रीधातकीपश्चिमसद्विदेहे चंद्राननश्चंद्रसमानतोयं, वल्मीकवंशे वरदीप्रदीपः ॥ लीलावतीशो वृषभध्वजोऽस्ति, पद्मावतीसूनुवरो वरश्रीः ॥ १२ ॥ पद्मकभाकरेणुकया प्रसूतः, सुगंधयाय जिनचंद्रबाहुः || देवाश्रितानंदनृपप्रमोदकृत्, श्रीपुष्करार्द्ध विजयासुदारः श्रीभुजंगभगवंतमाश्रये, श्रीमहाबलनृपस्य नंदनम् ॥ पद्मलांछनधरं वरगंध - सेनया नतपदं महिमाभाजं ईश्वरं मदनमर्दनेश्वरं, पालिलं च सुयशोज्वलांबया ॥ चंद्रलांछनधरं गलसेन - नंदनं मुदितचंद्रवतीशं
11 8 11
॥ ११ ॥
॥ १३ ॥
३८२ )
॥ १४ ॥
॥ १५ ॥
@b