SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org मैंनधर्म प्राशः ईश्वर उवाच. Acharya Shri Kailassagarsuri Gyanmandir या मुम् । देवी महागौरी कोर्य पर्वतमित्यैप कस्वे मंदिरं प्रभो पर्वत मेरुरित्येष स्वर्णरत्नविभूषितः । सर्वज्ञमंदिरं चैतद्रत्नतोरणमंडितम् अयं मध्ये पुनस्साक्षात् सर्व जगदीश्वरः । त्रयस्त्रिंशत्कोटिसंख्या ये सेवेत सुरा अपि इंद्रियन जितो नित्यं केवलज्ञाननिर्मलः । पारंगतो भवाम्भोय लोकांते वसत्यलम् अनंतरूपो यस्तत्र कपायैः परिवर्जितः । यस्य चित्ते कृतस्थाना दोपा अष्टादशापि न लिंगरूपेण यस्तत्र रूपेणात्र वर्त्तते । रागपव्यतिक्रांतः स एव परमेश्वरः आदिशक्तिर्जिनेंद्रस्य आसने गर्मसंस्थिता । सहजा कुलजा ध्याने पद्महस्ता वरमदा धम्मं देवि मार्गप्रवर्तकम् । सतं नाम मृगस्सोय मृगी च करुणा मता अष्टौ च दिगजा एते गजसिंहस्वरूपतः । आदित्याया ग्रह एते व पुरुषाः स्मृताः यक्षोऽयं गोमुखो नाम आदिनाथस्य सेवकः । यक्षिणी रुचिराकारा नाम्ना चक्रेश्वरी मता इंद्रापेद्रास्स्वयं भज्जताश्रामरधारकाः । पारिजातो वसंत मालावरतया स्थिती अन्येपि ऋतुराजा ये तेऽपि मालाधराः प्रभोः । भ्रष्टद्रा गजमारूढाः कराग्रे कुंभचारिणः स्नात्रं कर्तुं समायाताः सर्व संतापनाशनम् । कर्पूरकुंकुमादीनां धारयंतो जले बहु गणपति नानाविप | For Private And Personal Use Only ।। ६ ।। ॥ ७ ॥ ॥ ८ ॥ ॥ ९ ॥ ॥ १० ॥ ॥ ११ ॥ ॥ १२ ॥ १३ ॥ ॥ १४ ॥ ।। १५ ।। ।। १६ ।। ॥ १७ ॥ ॥ १८ ॥
SR No.533354
Book TitleJain Dharm Prakash 1914 Pustak 030 Ank 10
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1914
Total Pages32
LanguageGujarati, Hindi
ClassificationMagazine, India_Jain Dharm Prakash, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy