SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन धर्म प्रकाशः । जो जजाः केयमविद्या ? कोऽयं मोहः ? कयमात्मवश्चनता ? केयमाः स्मरिकता ? येन यूयं गृध्यथ विषयेषु-। मुह्यथ कलत्रेषु । बुज्यथ धनंषु । स्निह्यथ स्वजनेषु । हृष्यथ यौवनेषु -तुष्पथ निजरूपेषु । पुष्यथ प्रियसङ्गतेषु । रुष्यथ हितोपदेशेषु । दुष्यथ गुणेषु निश्ध सन्मार्गात्सत्स्वप्यस्मादृशेषु सहायेषु । प्रीयथ सांसारिकमुखेषु । न पुनयूयसत्यस्यथा ज्ञान । मानुशीमयय-दर्शनं । नानुतिष्ठथ चारित्रं । नाचरथ तपन कुरुथ 'संयम न संपादयथ सन्दूतगुणसंचारनाजनमात्मानमिति । एवं च तिष्ठता यता लोन निरर्थ: कोऽयं मनुष्यनवः । निष्फनमस्मादृशंसमिधाने । निष्पयोजनो जता परिझानानिमानः । अकिञ्चित्करमिव जगवदर्शनासादनं । एवं स्वार्थभ्रंशः परमः वशिष्यते । स च नवतामझत्वमावतयति। न पुनश्चिरादपि, विषयादिषु संतापः), तन्न युक्तमेवमासितुं नवदृशां । अतो मुश्चत विषयप्रतिबन्धं । परिहरत स्वजन: स्नेहादिकं । विरहयत धननवनममत्वव्यसनं । परित्यजत निशेष सांसारिक मननांवालं । गृणीत नागवती चावदीक्षा । विधत्त संझानादिगुणगण संचयं । पूरयत तेनात्मानं । जबत स्वार्थसाधका यावत्सभिहिता लवतो वयं ।' उपमिति भवमपंचा' कथा - पुस्त। 30 मुं. क्षेत्र. सं. 18se: 13 सा. नववर्ष प्रारंभे महा मांगलिक काव्य. वंद्यास्तीर्थकृतः सुरेंद्रम हिताः पूजां विधायामला। सेव्याः सन्मुनयश्च पूज्यचरणाः श्राव्यं च जैनं वचः॥ सच्छीलं परिपालनीयमतुलं कार्य तपोनिर्मलं । ध्येया पंचनमस्कृतिश्च सततं भाव्याश्च सद्भावनाः॥ For Private And Personal Use Only
SR No.533345
Book TitleJain Dharm Prakash 1914 Pustak 030 Ank 01
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1914
Total Pages42
LanguageGujarati, Hindi
ClassificationMagazine, India_Jain Dharm Prakash, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy