________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन धर्म प्रकाश.
जो जो जव्याः प्रदीप्तनवनोदरकपाऽयं संसार विस्तारो निवासः शारी. रादिदुःखानां । न युक्त इह विदुषः प्रमादः । अनिदुसनेयं मानुपावस्था । प्रधानं परखोकसाधनं । परिणामकटवा विषयाः। विप्रयोगान्तानि सत्सङ्गतानि । पातनयातरम विझातपातमायुः । तदेवं व्यवस्थिते विध्यापनऽस्य संसारमदीपनकस्य यत्नः कर्तव्यः । तस्य च हतुः सिद्धान्तवासनासारो धर्ममयः । अतः स्वीकर्तव्यः सिद्धान्तः । सम्यक् सेवितव्यास्तदनिझाः । जावनीयं मुण्डमाविकोपमानं । त्यक्तव्या खट्वसदपेक्षा । नवितव्यमाझाप्रधानेन । उपादेयं प्रणिधानं । पोषणीयं सत्साधुसेवया । रक्षणीयं प्रवचनमालिन्यं । एतच्च विधिप्रवृत्तः संपादयति । अतः सर्वत्र विधिना प्रवर्तितव्यं । मूत्रानुसारेण प्रत्यनिझातव्यमात्मस्वरूपं । प्रवृत्तावपेक्षितव्यानि निमित्तानि । यतितव्यममपन्नयोगेषु । बदयितव्या विस्रोतसिका । प्रतिविधयमनागतमस्याः । जवल्ययं. पर्वतमानानां सोपक्रमकर्मविनयः । विच्छिद्यते निरुपमकर्मानुबन्धः । तस्मादत्रैव यतध्वं यूयमिति ।।
। नपमिनिलवप्रपञ्चा कथा ।
11 २. भु.
ति. सं. 14se. A
1८3५.
५८.
स्त्री हितशिक्षा.
જેને ચતુર સુઘડ મળી નાર, સકળ જીદગાની એ રાગ.
दावी. સુકુળ કુળ ધર્માચાર વિચારી ચાલે, . સદ્વર્તન શીલથી ઉભય સુકુળ અજવાળે. ટેક. પ્રભુ તુલ્ય ગણી પતિ પતિવ્રતા વ્રત પાળે, મહા સતીઓના ગુણ પ્રભાતમાં સંભાળે; પિ૬ ઉંધ્યાવણ નવ ઉઘે પ્રથમ તે જાગે, શ્રે જમ્યા પછી જે મે કદાગ્રહ ત્યાગે.
For Private And Personal Use Only