SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन धर्म प्रकाश. जो जो जव्याः प्रदीप्तनवनोदरकपाऽयं संसार विस्तारो निवासः शारी. रादिदुःखानां । न युक्त इह विदुषः प्रमादः । अनिदुसनेयं मानुपावस्था । प्रधानं परखोकसाधनं । परिणामकटवा विषयाः। विप्रयोगान्तानि सत्सङ्गतानि । पातनयातरम विझातपातमायुः । तदेवं व्यवस्थिते विध्यापनऽस्य संसारमदीपनकस्य यत्नः कर्तव्यः । तस्य च हतुः सिद्धान्तवासनासारो धर्ममयः । अतः स्वीकर्तव्यः सिद्धान्तः । सम्यक् सेवितव्यास्तदनिझाः । जावनीयं मुण्डमाविकोपमानं । त्यक्तव्या खट्वसदपेक्षा । नवितव्यमाझाप्रधानेन । उपादेयं प्रणिधानं । पोषणीयं सत्साधुसेवया । रक्षणीयं प्रवचनमालिन्यं । एतच्च विधिप्रवृत्तः संपादयति । अतः सर्वत्र विधिना प्रवर्तितव्यं । मूत्रानुसारेण प्रत्यनिझातव्यमात्मस्वरूपं । प्रवृत्तावपेक्षितव्यानि निमित्तानि । यतितव्यममपन्नयोगेषु । बदयितव्या विस्रोतसिका । प्रतिविधयमनागतमस्याः । जवल्ययं. पर्वतमानानां सोपक्रमकर्मविनयः । विच्छिद्यते निरुपमकर्मानुबन्धः । तस्मादत्रैव यतध्वं यूयमिति ।। । नपमिनिलवप्रपञ्चा कथा । 11 २. भु. ति. सं. 14se. A 1८3५. ५८. स्त्री हितशिक्षा. જેને ચતુર સુઘડ મળી નાર, સકળ જીદગાની એ રાગ. दावी. સુકુળ કુળ ધર્માચાર વિચારી ચાલે, . સદ્વર્તન શીલથી ઉભય સુકુળ અજવાળે. ટેક. પ્રભુ તુલ્ય ગણી પતિ પતિવ્રતા વ્રત પાળે, મહા સતીઓના ગુણ પ્રભાતમાં સંભાળે; પિ૬ ઉંધ્યાવણ નવ ઉઘે પ્રથમ તે જાગે, શ્રે જમ્યા પછી જે મે કદાગ્રહ ત્યાગે. For Private And Personal Use Only
SR No.533340
Book TitleJain Dharm Prakash 1913 Pustak 029 Ank 08
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1913
Total Pages36
LanguageGujarati, Hindi
ClassificationMagazine, India_Jain Dharm Prakash, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy