________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन धर्म प्रकाश.
जो जो जन्याः पदजवनोदरकल्पोऽयं संसार विस्तारो निवासः शारीरादिदुःखानां । न युक्त इह विदुषः प्रमादः । अतिदुर्लभेयं मानुषावस्था | प्रधानं परोकसाधनं । परिणामकटवो विषयाः । विमयोगान्तानि सत्सङ्गतानि । पानजयातुरमविज्ञातपातमायुः । तदेवं व्यवस्थित विध्यापनेऽस्य संसारप्रदीपनकस्य यत्नः कर्तव्यः । तस्य च हेतुः सिद्धान्तवासनासारो धर्ममेघः । अतः स्वीकर्तव्यः सिद्धान्तः । सम्यक् सेवितव्यास्तदजिज्ञाः । जावनीयं मुण्डमाविकोपमानं । त्यक्तव्या खव्वदपक्का | जवितव्यमाज्ञाप्रधानेन । उपादेयं मणिधानं । पोषणीयं सत्सासेवया | रक्षणीयं प्रवचनमालिन्यं । एतच्च विधि प्रवृत्तः संपादयति । अतः सर्वत्र विधिना प्रवर्तितव्यं । सूत्रानुसारेण प्रत्यनिज्ञातव्यमात्मस्वरूपं । प्रवृत्तावपेचितव्यानि निमित्तानि । यतितव्यमसंपन्न - योगे | foव्या विस्रोतसिका । प्रतिविधेयमनागतमस्याः । जवत्येवं प्रवर्तमानानां सोपमकर्मविलयः । विच्छिते निरुपमकर्मानुबन्धः । तस्मायतः यूयमिति ॥ । उपमितिनवपञ्चा कथा |
પુસ્તક ૨૯ મું.
सति सं. १९९८. शाडे १८३५.
नवो जमानो.
आपणी अवनतिनां कारणो.
અલબેલીને અબેમાત જોવાને જઇએએ રાગ. भाडा ! आणि शुं साथ ? अधम दशा अभी: दुगधर्म धर्म आधार, थाइयां शिशु भागी. टेड. નીચ ઉંચ હેઝલમાં ભેળા, જમે પગત એક ભાણે ન્યાત જાવતા બંદ થા નિહ, બક્ષાભા ન તણે. नवरात्रे, जय मणी नरनारीश વ્યભિચાર તો પાર થા નહિ મા કહીએ વિસ્તારી?
For Private And Personal Use Only
२७ मे.
અ૦૧
માર્