SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन धर्म प्रकाश. जो जो जन्याः पदजवनोदरकल्पोऽयं संसार विस्तारो निवासः शारीरादिदुःखानां । न युक्त इह विदुषः प्रमादः । अतिदुर्लभेयं मानुषावस्था | प्रधानं परोकसाधनं । परिणामकटवो विषयाः । विमयोगान्तानि सत्सङ्गतानि । पानजयातुरमविज्ञातपातमायुः । तदेवं व्यवस्थित विध्यापनेऽस्य संसारप्रदीपनकस्य यत्नः कर्तव्यः । तस्य च हेतुः सिद्धान्तवासनासारो धर्ममेघः । अतः स्वीकर्तव्यः सिद्धान्तः । सम्यक् सेवितव्यास्तदजिज्ञाः । जावनीयं मुण्डमाविकोपमानं । त्यक्तव्या खव्वदपक्का | जवितव्यमाज्ञाप्रधानेन । उपादेयं मणिधानं । पोषणीयं सत्सासेवया | रक्षणीयं प्रवचनमालिन्यं । एतच्च विधि प्रवृत्तः संपादयति । अतः सर्वत्र विधिना प्रवर्तितव्यं । सूत्रानुसारेण प्रत्यनिज्ञातव्यमात्मस्वरूपं । प्रवृत्तावपेचितव्यानि निमित्तानि । यतितव्यमसंपन्न - योगे | foव्या विस्रोतसिका । प्रतिविधेयमनागतमस्याः । जवत्येवं प्रवर्तमानानां सोपमकर्मविलयः । विच्छिते निरुपमकर्मानुबन्धः । तस्मायतः यूयमिति ॥ । उपमितिनवपञ्चा कथा | પુસ્તક ૨૯ મું. सति सं. १९९८. शाडे १८३५. नवो जमानो. आपणी अवनतिनां कारणो. અલબેલીને અબેમાત જોવાને જઇએએ રાગ. भाडा ! आणि शुं साथ ? अधम दशा अभी: दुगधर्म धर्म आधार, थाइयां शिशु भागी. टेड. નીચ ઉંચ હેઝલમાં ભેળા, જમે પગત એક ભાણે ન્યાત જાવતા બંદ થા નિહ, બક્ષાભા ન તણે. नवरात्रे, जय मणी नरनारीश વ્યભિચાર તો પાર થા નહિ મા કહીએ વિસ્તારી? For Private And Personal Use Only २७ मे. અ૦૧ માર્
SR No.533339
Book TitleJain Dharm Prakash 1913 Pustak 029 Ank 07
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1913
Total Pages36
LanguageGujarati, Hindi
ClassificationMagazine, India_Jain Dharm Prakash, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy