________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन धर्म प्रकाश.
जो जो नव्याः प्रदीप्तनवनोदरकल्पोऽयं संसार विस्तारो निवासः शारीरादिदुःखानां । न युक्त इह विदुषः प्रमादः । अतिदुर्लनेयं मानुपावस्था । प्रधानं परलोकसाधनं । परिणामकटवो विपयाः । विप्रयोगान्तानि सत्सङ्गतानि । पातलयातुरमविज्ञातपातमायुः । तदेवं व्यवस्थिते विध्यापनेऽस्य संसारप्रदीपनकस्य यत्नः कर्तव्यः । तस्य च हतुः सिद्धान्तवासनासारो धर्ममेघः । अतः स्वीकर्तव्यः सिद्धान्तः । सम्यक सवितव्यास्तदनिकाः । जावनीयं मुण्डमात्रिकोपमानं । त्यक्तव्या खब्बसदपेदा । नवितव्यमानाप्रधानेन । उपादेयं प्रणिधानं ! पोपणीयं सत्साधुसेवया । रक्षणीयं प्रवचनमालिन्यं । एतच्च विधिप्रवृत्तः संपादयति । अतः सर्वत्र विधिना प्रवर्तितव्यं । सूत्रानुसारेण प्रत्यनिझातव्यमात्मस्वरूपं । प्रवृत्तावपेक्षितव्यानि निमित्तानि । यतितव्यमसंपन्न'योगेषु । लक्षयितव्या वित्रोतसिका । प्रतिविधयमनागतमस्याः । भवत्यवं. प्रवतमानानां सोपक्रमकमपिनयः । विच्छिद्यते निरूपक्रमकमानुबन्धः । तस्मा. दव यतध्वं यूयमिति ।।
। पमितिलवप्रपश्चा कथा।
-
પુસ્તક ર૯ મું.
ભાદ્રપદ. સં. ૧૬૯. શાકે ૧૮૩૫.
मो .
पांचमी अन्यत्व भावना.
राग-ना. માયા કારમી રે, માયા ન કરે ચતુર સુજાણ—એ રાગ. ભવિજન ભાવીએ રે, ભાવના પંચમી અહનિશ ભાવે.–ટેક તું નહી કોને, કે નહિ તારું, જીવ અન્યત્વ અનાદિ, પરવસ્તુ પુદ્ગળ નહિ તારૂં, જાગ ન થઈશ પ્રમાદી.
१० १. જુદે જીવ છે તારો ચેતન, જુદે વજન તમામ; ધર્મ કર્મ જે સ્વજન કરે છે. આવે નહિ તુજ કામ. ભવિ૦ ૨.
१ पहन
For Private And Personal Use Only