SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन धर्म प्रकाश. नो नो जव्याः प्रदीप्तनवनोदरकल्पोऽयं संसारबिस्तारो निवासः शारीरादिदुःखानां । न युक्त इस विदुपः प्रमादः । अतिदुख्नेयं मानुपावस्था । प्रधानं परलोकसाधनं । परिणामकटवा विषयाः । विप्रयोगान्तानि सत्सङ्गतानि । पातनयातुरमविज्ञातपातमायुः । तदेवं व्यवस्थित विध्यापनेऽस्य संसारप्रदीपनकस्य यत्नः कर्तव्यः । तस्य च हेतुः सिद्धान्तवासनासारो धर्ममेघः । अतः स्वीकतव्यः सिद्धान्तः । सम्यक सेवितव्यास्तदनिझाः । नावनीयं मुण्डमाविकोपमानं । त्यक्तव्या खट्वसदपेक्षा । नवितव्यमाझाप्रधानेन । उपादेयं प्रणिधानं । पोषणीयं सत्साधुसेवया । रहाणीयं प्रवचनमालिन्यं । एतच्च विधिप्रवृत्तः संपादयति । अतः सर्वत्र विधिना प्रवर्तितव्यं । मूत्रानुसारेण प्रत्यनिज्ञातव्यमात्मस्वरूपं । प्रवृत्तावपेक्षितव्यानि निमित्तानि । यतिनव्यमसंपन्नयोगेषु । बदयितव्या विस्रोतसिका । प्रतिविधयमनागतमस्याः । स्वत्येवं. प्रवर्तमानानां सोपक्रमकर्मवित्रयः । विच्छिद्यते निरुपक्रमकर्मानुबन्धः । तस्मादत्रैव यतध्वं यूयमिति ।। ।नपमितिजवप्रपञ्चा कथा। પુસ્તક ર૯ મું. શ્રાવણ સં. ૧૬૯, શાકે ૧૮૩પ. ... २५ ५ . - भारतनां जैन साहित्य-भांडागारो. (भी. भा१७ हम शा. मुं४. ) किात छ. ગીર્વાણુ વાણીમાં ગુંથેલા રમ્ય ગ્રંથ નિરખતાં, અદ્દભુત ચમત્કૃતિ, રમ્ય ચના પ્રઢ પ્રતિભ પિખતાં; સાહિત્ય-તાર્કિક ગ્રંથની પ્રતિ ય અપરંપાર છે, ગીર્વાણ-પ્રાકૃત વણિમય સાહિત્ય શાસ્ત્ર વિશાળ છે. કફ અણહિલ્લ પટ્ટણમાં મુનિશ્રી હેમચંદ્રાચાર્યનાં, ભંડાર પ્રાચીન ભવ્ય અન્ય અનેક જૈનાચાર્યનાં . ૪ પાટણશહેર, OM For Private And Personal Use Only
SR No.533337
Book TitleJain Dharm Prakash 1913 Pustak 029 Ank 05
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1913
Total Pages36
LanguageGujarati, Hindi
ClassificationMagazine, India_Jain Dharm Prakash, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy