________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन धर्म प्रकाश.
जो जो नव्याः प्रदीप्तनवनोदरकपाध्यं संसार विस्तारो निवासः शारी. गदिदःग्वानां । न युक्त इह विदपः प्रमादः । अनिदुर्तजयं मानुपावस्था । प्रधानं परलोकसाधनं । परिणामकटया विषयाः । विप्रयोगान्तानि मन्मङ्गतानि । पातजयातुरमविझातपातमायुः । तदेवं व्यवस्थिते विध्यापनेऽस्य संसारप्रदीपनकस्य यत्नः कर्तव्यः । तस्य च हेतुः सिद्धान्तवासनासारी धर्ममेवः । अतः म्बीकर्तव्यः सिद्धान्तः । सम्यक सेवितव्यास्तदनिकाः । नावनीयं मुण्डमाशिकोपमानं । त्यक्तव्या खट्वसदपेक्षा । जवितव्यमाडाप्रधानेन । उपादेयं प्रणिधानं । पापणीयं सत्साधुसेवया । रहाणीयं प्रवचनमालिन् । एतच्च विधिगवृत्तः संपादयति । अतः सर्वत्र विधिना प्रवर्तितव्यं । मूत्रानुमागेण प्रत्यनिकातव्यमात्मस्वरूपं । प्रवृत्तावपकिनव्यानि निमित्तानि । यतितव्यमसंपन्नयोगेछु । सदायितव्या चित्रात सका । प्रतिविधयमनागतमस्याः । जवन्येवं. प्रवनमानानां सोपक्रमकमविनयः । विच्छिद्यते निरुपक्रमकर्मानुबन्धः । तस्मादत्रव यतथ्वं यूयमिति ॥
।नपमिनिजवप्रपञ्चा कथा ।
પુસ્તક ર૯ મું.
२५५४. सं. १८१८. शा १८3५.
श्रीमद् हेमचंद्राचार्य विरचित *अयोग व्यवच्छेदिका ( वत्रीशी) श्रीवीरनो गुणानुवाद.
(समश्लोकी.) (मनुबाह भी. भा५९७ हम शा.)
ઉપજાતિ છંદ. અધ્યાત્મ વેત્તાથી એ અગમ્ય, વિચરિવાથી પણ એ અવાગ્યા દાથકી એ નહિ દશ્યરૂપ. સ્તવીશ હું એ વીરનું સ્વરૂપ. દ અગન વિભાગ પાડનારી.
૧
For Private And Personal Use Only