________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन धर्म प्रकाश.
नो नो नव्याः प्रदीप्तनवनोदरकपाध्यं संसारबिस्तारो निवासः शारीगदिदुःखानां । न युक्त इह विदपः प्रमादः । अतिदुर्शनयं मानुपावस्था । प्रधानं परलोकसाधनं । परिणामकटवो विषयाः । विप्रयोगान्तानि सत्सङ्गतानि । पानजयातुरमविज्ञानपानमायुः । तदेवं व्यवस्थित विध्यापनेऽभ्य संमारपदीय. नकस्य यन्नः कर्तव्यः । तस्य च तुः सिद्धान्तवासनामागे धमघः । अतः बीकर्तव्यः सिद्धान्तः । सम्भक मविनव्यान्तदनिझाः । जावनीयं मुण्डमात्रिकोपमानं । त्वक्तव्या बढ्बमदपका । जवितव्यमाशाप्रधानन । उपादेयं प्रणिधानं । पोपाणीयं सत्साधुमेवया । रकाणीयं प्रवचनमानिन्यं । एनच विधिप्रवृत्तः संपादयति । अतः सर्वत्र विधिना प्रवर्तितव्यं । सूत्रानुसारेण प्रन्यजिज्ञातव्यमात्मस्वरूपं । प्रवृत्त पवितव्यानि निमित्तानि । यनितव्यममपन्नयोगेषु । अझयितव्या विस्रोत सका । प्रनिविधयमनागतमस्याः । नबन्यवं विर्तमानानां सोपक्रमकर्मविनयः । विचिच्छयत निरूपक्रमकर्मानुबन्धः । तस्मा. इचव यत यूयमिनि ।।
। नपगिनिनवप्रपञ्चा कथा ।
પુસ્તક ૨૯મું.
४. सं. ११८. शाई १८७५.
અંક ૩ જે.
कुमारपाळ महाराजाए रचेलं साधारण
जिन स्तवन. समश्लोकी.
(तुमधानट (अनुवा-भी. भा५७ मा . श्री. स. )
ति . પ્રભુ ! અધર્મ વ્યસને ત્યજીને, જ્યારે મન રિયર સમાધિએ રે;
धी ५, मांतर वरायो, मान्य ! २ मे २ता भनेर. १८
For Private And Personal Use Only