SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन धर्म प्रकाश. जो जो जव्याः प्रदीप्तचयनादरकपाध्यं संमार विस्तारो निवासः शारीगदिदुःखानां । न युक्त इह विदुषः प्रमादः । अनिदर्शनेय मानुपावस्था । प्रधानं परखोकसाधनं । परिणामकटवा विषयाः । विप्रयोगान्तानि सत्सङ्गतानि । पानजयातुरमविकातपातमायुः । तदेवं व्यवस्थिते विध्यापनेऽम्य संसारप्रदीपनकस्य यत्नः कर्तव्यः । तम्य च हेतुः सिद्धान्तवासनासारो धर्ममेवः । अतः म्वीकर्तव्यः सिद्धान्तः । सम्पक सेवितव्यास्तदनिशाः । जावनीयं मुण्डमाशिकोपमानं । त्यक्तव्या खध्वसदपक्षा । नवितव्यमाशाप्रधानेन । उपादेयं प्रणिधानं । पोपणीय सन्साधुसेवया । राणीयं प्रवचनमाविन्यं । एनच विधि प्रत्तः संपादयनि । अतः सर्वत्र विधिना प्रवनितव्यं । सूत्रानुसारेण प्रत्यनिज्ञातव्यमात्मस्वरूपं । प्रवृत्तावपेकितव्यानि निमित्तानि । यतितव्यमसंपन्न-योगेषु । अकयितव्या मिनिनिका । प्रनिविधयमनागतमम्याः । जवत्यवं प्रवनमानानां सोपक्रमकर्म विज्ञायः । विभिन्यन निरूपक्रमकर्मानुबन्धः । तस्मादत्रैव यतध्वं यूयमिति ।। । उपमितिनवप्रपञ्चा कथा। પુસ્તક ર૯ મું શાખ. સ. ૧૬૯. શાકે ૧૮૩પ. २ . कुमारपाळ महाराजाए रचेलुं साधारण जिन स्तवन. - समश्लोकी. ( अनुवा-भा. १७ मि . ii. ft. it . ) ति . નમેલ ઈન્ટો મુકુટ પ્રભા, ને પાદપીડ પ્રતિબિંબી જ્યાં એક જે એ દરે કઇ સમૂહ કરતે, લકય બંધુ! જ્યવંત વરતે. ન રોગ ને વૈષ કૃતાર્થ તેથી, જે છે તેવું મૂઢપણું હવેથી; સ્વરૂપ રે ! આપનું જ યથાર્થ, નિરૂપવા ને કદી આ સમર્થ, For Private And Personal Use Only
SR No.533334
Book TitleJain Dharm Prakash 1913 Pustak 029 Ank 02
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1913
Total Pages38
LanguageGujarati, Hindi
ClassificationMagazine, India_Jain Dharm Prakash, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy