________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री जैन धर्म प्रकाश.
तत्र च गृहस्थैः सङ्गिः परिहर्तव्योऽकल्याण मित्रयोगः, सेवितव्यानि कल्याण मित्राणि, न बनीयाचितस्थितिः, अपेदितव्यो लोकमार्गः, माननीया गुरुसंहतिः, नवितन्यमेतत्तत्रैः, प्रवर्तितव्यं दानादी, कर्तव्योदारपूजा जगवतां, निरूपणीयः साधु विशेषः , श्रोतव्यं विधिना धर्मशास्त्रं, जावनीयं महायत्नेन, अनुष्ठेयस्तदर्थो विधानेन, अवलम्बनीयं धैर्य, पर्यासोचनयांचतिः; अवलोकनीयो मृत्युः , नवितव्यं परलोकप्रधानः, सेवितव्यो गुरुजनः, कर्तव्यं योगपट्टदर्शनं, स्थापनीयं तपादि मानस, निरूपयितव्या धारणा, परिहतव्यो विकपमार्गः, प्रयतितव्यं योगशुधौ, कारयितव्यं जगवलुवन बिम्बादिकं, लेखनीयं जुबनेशवचनं, कर्तव्यो मगजपः, प्रतिपत्तव्यं चतुःशरणं, गर्हितव्यानि मुष्कृतानि, अनुमोदयितव्यं कुशलं, पूजनीया मंत्रदेवताः, श्रोतव्यानि सचेष्टितात, नावनीयमौदार्य, वर्तितव्यमुत्तमझातेन, ततो नविष्यति जवतां साधुधर्मानुष्ठाननाजनता ॥ . . नपमितिलवमपञ्चा कथा.
...............--
-
--
પુસ્તક ર૯ મું,
ફાગુન. સં. ૧૯૬૯, શાકે ૧૮૩૪.
અંક ૧ર મા
ने अँह नमस्तत्वज्ञाय. . वैराग्य शतक.
समश्लोकी. (-मा१० मा .)
(नुस थान 2 २४७ थी.) ९५ति -ते ४ यवस्वत मे देव ! ५२॥भीनय मानती;
पशु माद ने स देवतामा, विविध मुद्रा ५७ती घराभां. ८१
વસંતતિલકા-આ તેજ સર્વ મદનજ્વલનંધ છે,
विमान ४२६२ ते शन !
For Private And Personal Use Only