SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रा जैन धर्म प्रचा नेन च गृहस्थैः सनिः परिहर्तव्योऽकल्याणधिनयोगः, सेवितव्यानि कल्याण मित्राणि, न बड्वनीयोचितस्थितिः, अपेक्षितव्यो लोकमार्गः, माननीया गुरुसंहतिः, नवितव्यमेतत्तत्रैः, प्रवर्तितव्यं दानादौ, कर्तव्योदारपूजा जगवतां, निरूपणीयः साधु विशेषः, श्रोतव्यं विधिना धर्मशास्त्रं, जावनीयं महायत्नेन, अनुष्टेयस्तदर्थो विधानेन, अवसम्बनीयं धैर्य, पर्यासोचनयायतिः, अवलोकनीयो मृत्युः, जवितव्यं परलोकप्रधानैः, सेवितव्यो गुरुजनः, कर्तव्यं योगपट्टदर्शनं, स्थापनीयं तद्रूपादि मानसे, निरूपयितव्या धारणा, परिहर्तव्यो विदेपमार्गः, प्रयतितव्यं योगशुधौ, कारयितव्यं जगवद्नुवन विम्बादिकं, लेखनीयं नुवनेशवचनं, कर्तव्यो मङ्गलजपः, प्रतिपत्तव्यं चतुःशरणं, गर्हितव्यानि सुष्कृतानि, अनुमोदयितव्यं कुशलं, पूजनीया मंत्रदेवताः, श्रोतव्यानि सच्चेष्टितानि, नावनीयमौदार्य, वर्तितव्यमुत्तमझातेन, तता नविष्यति जवतां साधुधर्मानुष्टाननाजनता ॥ जपमितिलवापश्चा कथा. NAANDAMAM-ANPNARAM ८ मा पुस्त। २८ ... ति: सं. १८१६. शा. १८३४. * अँह नमस्तत्वाय. श्री पद्मानंद कवि विरचित वैराग्य शतक. समश्लोकी. (से-मा१० मा .) (अनुसधान पृष्ट-१८८ श्री.) ॐ भ७०यु वित्त ते सघणु धुतीमायु ४० ज्ञान भज्यु ३५ मने ते दु पापयु; २ ! सशुष्ण-विवे से प्रियतमापासे २ मे , . . शु..सरपान विR ४३.? विवश हु ॥ २१६५ ४ाणे ४ ३ For Private And Personal Use Only
SR No.533328
Book TitleJain Dharm Prakash 1912 Pustak 028 Ank 08
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1912
Total Pages36
LanguageGujarati, Hindi
ClassificationMagazine, India_Jain Dharm Prakash, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy