________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्री जैनधर्म प्रकाश.
"
तत्र च गृहस्यैः सद्भिः परिहर्तव्योऽकल्याणमित्रयोगः सेवितव्यानि कल्याणमित्राणि, न लङ्घनीयोचित स्थितिः, अपेक्षितज्यो लोकमार्गः, माननीया गुरुसंहतिः, जवितव्यमेतत्तंत्रः प्रवर्तितव्यं दानादौ कर्तव्यदारपूजा जगवतां, निरूपणीयः साधुविशेषः, श्रोतव्यं विधिना धर्मशास्त्र, जावनीयं महात्नेन, अनुष्ठेयस्य विधानेन, अवलम्वनीयं धैर्य, पर्यालोचनयायतिः, अवलोकनीयो मृत्युः, नवितव्यं परलोकप्रधानैः, सेवितव्यो गुरुजनः, कर्तव्यं योगपट्टदर्शने, स्थापनीयं तद्रूपादि मानसे, निरूपयितव्या धारणा, परिहर्तव्यां विशेषमार्गः, प्रयतितव्यं योगशु छौ, कारयितव्यं जगवद्नुवन विश्वादिकं, लेखनीयं जुवनेशवचनं, कर्तव्यो मङ्गलजपः, मतिपत्तव्यं चतुःशरणं, गर्हितव्यानि दुष्कृतानि अनुमोदयितव्यं कुशलं पूजनीया मंत्रदेवताः, श्रोतज्यानि चेष्टितानि, जावनीयमौदार्य, वर्त्तितय्यमुत्तमज्ञानेन ततो जविष्यति जवतां साबुधर्मानुष्ठानभाजनता ||
1
1
उपमितिनयमपञ्च कथा.
પુસ્તક ૨૮ મું. अपाड. सं. १७९८. शाडे १८३४.
Acharya Shri Kailassagarsuri Gyanmandir
नमस्तत्रज्ञाय.
संसार भावना.
For Private And Personal Use Only
म ४ थे.
(निराल ताल, मधी मीराने मोयाशी गाभा में राग. ) સસાર અસારે, જીવ લખ્યા : ભવચમાં, એ ટેક,
આ સસાર સમુદ્રે સુખ દુઃખ, ભરતી એટ વિચારે; જન્મ જરા ને મૃત્યુ જળમાં, ન જડે ઇષ્ટ કીનારો રે. પૃથ્વી અપ તે વાઉ વનસ્પતિ, ત્રસમાં ઉપન્યા ચવીયે; છેદન ભેદન તાડન તન, પરવશથી અનુભવીયેા રે.
સસાઈ
સ'સાર
१.
२.