________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री जैनधर्म प्रकाश.
· तत्र च गृहस्थैः सङ्गिः परिहर्तव्योऽकल्याणमित्रयोगः, सेवितव्यानि कल्याणमित्राणि, न बनीयोचित स्थितिः, अपेक्षितव्यो लोकमार्गः, माननीया गुरुसंहतिः , नवितव्यमेतत्तत्रैः, प्रवर्तितव्यं दानादौ, कर्तव्योदारपूजा जगवतां, निरूपणीयः साधु विशेषः , श्रोतव्यं विधिना धर्मशास्त्रं, नावनीयं महायत्नन, अनुष्टेयस्तदर्थो विधानेन, अवन्नम्वनीयं धैर्य, पर्यालोचनया यतिः, अवलोकनीयो मृत्युः, नवितव्यं परमोकप्रधानैः, सेवितव्यो गुरुजनः , कर्तव्यं योगपट्टदर्शनं, स्थापनीयं तद्रूपादि मानसे, निरूपयितव्या धारणा, परिहर्तव्यो विकपमार्गः, प्रयतितव्यं योगगुधौ. कारयितव्यं नगवद्नुवन बिम्बादिकं, झेखनीयं तुवनेशवचनं, कर्तव्यो मङ्गलजपः , प्रतिपत्तव्यं चतुःशरणं, गर्हितव्यानि मुष्कृतानि, अनुमोदयितव्यं कुशलं, पूजनीया मंत्रदेवताः, श्रोतव्यानि सच्चेष्टितानि, जावनीयमौदार्य, वर्तितव्यमुत्तमझानेन, ततो नविष्यति नवतां साधुधर्मानुष्टाननाजनता ॥
उपमितिलवप्रपञ्चा कथा.
પુસ્તક / મું.
વિશાખ. સં. ૧૯૬૮. શાકે ૧૮૩૪,
અંક ૨ જો.
ने अँह नमस्तत्त्वज्ञाय. अनित्य भावना.
(भविना २५'५।३ ३, सहाय मारे, मांगविना मधा3-22 २१२.) અનિત્ય ભાવના ભારે, વિવેકી વેરા, અનિત્ય ભાવના ભાવે. ઉગે તે અસ્ત થવાને, જન્મે તે મરી જવાને,
અમર પટે તે નહિ કોઈ લાવ્યો રે, વિવેકી વીરા. ૧. ડભ અણી જળ જેવું, જીવતર જીવડા છે એવું, ચપળા ચમકારે લક્ષમી ૯ ૨, વિવેકી વીરા.
For Private And Personal Use Only