SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री जैनधर्म प्रकाश तत्र च गृहस्थः सनिः परिहर्तव्योऽकट्याणमित्रयोगः, सेवितव्यानि कट्याण मित्राणि, न मखनीयोचितस्थितिः, अपेक्षितव्यो लोकमार्गः, माननीया गुरुसंहतिः , नवितव्यमेतत्तत्रैः, प्रवर्तितन्यं दानादा, कर्तव्योदारपूजा जगवतां, निरूपणीयः साधुविशेषः , श्रोतव्यं विधिना धर्मशास्त्र, नावनीयं महायत्नन, अनुष्ठेयस्तदर्थो विधानेन, अवलम्बनीयं धैर्य, पर्यावाचनय.यतिः, अवलोकनीयो मृत्युः, नवितव्यं परलोकप्रधानः, सेवितव्या गुरुजनः , कर्तव्यं योगपट्टदर्शनं, स्थापनीयं तद्रूपादि मानसे, निरूपयितव्या धारणा, परिहर्तव्यो विक्षेपमार्गः, प्रयतितव्यं योगशु-धौ. कारयितव्यं जगवदन्नुवन बिम्बादिकं, लेखनीय नुवनेशवचनं, कर्तव्यो मङ्गलजपः, प्रतिपत्तव्यं चतुःशरणं, गर्हितव्यानि मुष्कृतानि, अनुमोदयितव्यं कुशलं, पूजनीया मंत्रदेवताः , श्रोतव्यानि सच्चेष्टितानि, जावनीयमौदार्य, वर्तितव्यमुत्तमझानेन, ततो जविप्यति नवतां साधुधर्मानुष्ठाननाजनता ॥ जपमितिनवप्रपञ्चा कथा. पुस्त। २८ मुं. यत्र. सं..१८९८. १८३४. सा. उँ अँह नमस्तत्वज्ञाय. ब्रह्मस्वरुप प्राप्त्यर्थे श्रीकुमार ब्रह्मचारी प्रजुने प्रार्थना. (AO प्रीती-मे ३२. ) નેમિ પ્રભુ નિત્ય વદીયે, બ્રહ્મચારી હે પ્રભુ બ્રહ્મ સ્વરૂપ છે, બ્રહ્માનંદથી, બ્રહ્માત્મા પરમાતમ ભૂપ કે. બ્રામયિ બ્રહ્મ આપશે. એટેક. શુદ્ધ અનંતા વીર્યની, નિજ શક્તિ છે થઈ સહજે વ્યક્તિ કે, प्रा अपूर्व है, अमहा4ि 1 () Melan as है. ० २ .. For Private And Personal Use Only
SR No.533321
Book TitleJain Dharm Prakash 1912 Pustak 028 Ank 01
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1912
Total Pages38
LanguageGujarati, Hindi
ClassificationMagazine, India_Jain Dharm Prakash, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy