________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री जैनधर्म प्रकाश.
ततः प्रसन्नहृदया गुरवस्तेभ्यो गृहस्थावस्योचितं साधुदशायोग्यं चमतिपादयन्ति धर्ममार्ग । ग्राहयन्ति तड़पार्जनोपायं महायत्नेन । यहुत जो
सद्धर्मसाधनयोग्यत्वमात्मनोऽनिलपद्भिवद्भिस्तावदिदमादौ कर्तव्यं जबति । यत सेवनीया दयालुता । न विधेयः परपरिचवः । मोक्तव्या कोपनता । वयो दुर्जनसंसर्गः । विरहितव्याविकवादिता । अन्यसनीयो गुणानुरागः । कार्या चौर्यः । त्यजनीयो मिथ्याभिमानः । वारणीयः परदारानिआपः । परिहर्तव्यो धनादिगर्वः । विधेया दुःखितदुःखत्राष्ठा । पूजनीया गुरीया देवसङ्घाः | सन्माननीयः परिजनः । पूरणीयः प्रणयिलोकः । अनुवर्तनीयां मित्रवर्गः । न जापणीयः परावर्णवादः । गृहीतव्याः परगुणाः । सज्जनीयं निजगुण विकत्थनेन । स्मर्तव्यमणयोऽपि सुकृतं । यतितव्यं पराये | संजापणीयः प्रथमं विशिष्टलोकः । अनुमोदनीयो धार्मिकजनः । न विधेयं परममद्यदृनं । नवितव्यं सुवेपाचारैः । ततो भविष्यति भवतो सर्वज्ञसफर्मानुनोग्यता | उपमिति वप्रपञ्च कथा.
પુસ્તક ૨૬ મું.
માહા, સંવત્ ૧૯૬૭ शाडे १८३२. म ११०
नुतन वर्ष प्रार्थना*
क्षेमा-भोलुनसाद दलीय देशाध मी, से. मेल, मेल, श्री. રાગ અિભાસ.
नवल विभूति, नभी तभारी ! ધર્મ નીતિમાં અડગપણે રહી, સ્વતંત્ર વિચારે નિ વધારી.
જ્ઞાન શા તે ભકિત પ્રસારી, જે પ્રભુને જે ભવહારી.
તિક માસના અંકમાં રહી જવાથી આ એકમાં ચુકેલ છે, તંત્રી.
For Private And Personal Use Only
नवब
નવલ