SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री जैनधर्म प्रकाश. ततः प्रसन्नहृदया गुरवस्तेभ्यो गृहस्थावस्योचितं साधुदशायोग्यं चमतिपादयन्ति धर्ममार्ग । ग्राहयन्ति तड़पार्जनोपायं महायत्नेन । यहुत जो सद्धर्मसाधनयोग्यत्वमात्मनोऽनिलपद्भिवद्भिस्तावदिदमादौ कर्तव्यं जबति । यत सेवनीया दयालुता । न विधेयः परपरिचवः । मोक्तव्या कोपनता । वयो दुर्जनसंसर्गः । विरहितव्याविकवादिता । अन्यसनीयो गुणानुरागः । कार्या चौर्यः । त्यजनीयो मिथ्याभिमानः । वारणीयः परदारानिआपः । परिहर्तव्यो धनादिगर्वः । विधेया दुःखितदुःखत्राष्ठा । पूजनीया गुरीया देवसङ्घाः | सन्माननीयः परिजनः । पूरणीयः प्रणयिलोकः । अनुवर्तनीयां मित्रवर्गः । न जापणीयः परावर्णवादः । गृहीतव्याः परगुणाः । सज्जनीयं निजगुण विकत्थनेन । स्मर्तव्यमणयोऽपि सुकृतं । यतितव्यं पराये | संजापणीयः प्रथमं विशिष्टलोकः । अनुमोदनीयो धार्मिकजनः । न विधेयं परममद्यदृनं । नवितव्यं सुवेपाचारैः । ततो भविष्यति भवतो सर्वज्ञसफर्मानुनोग्यता | उपमिति वप्रपञ्च कथा. પુસ્તક ૨૬ મું. માહા, સંવત્ ૧૯૬૭ शाडे १८३२. म ११० नुतन वर्ष प्रार्थना* क्षेमा-भोलुनसाद दलीय देशाध मी, से. मेल, मेल, श्री. રાગ અિભાસ. नवल विभूति, नभी तभारी ! ધર્મ નીતિમાં અડગપણે રહી, સ્વતંત્ર વિચારે નિ વધારી. જ્ઞાન શા તે ભકિત પ્રસારી, જે પ્રભુને જે ભવહારી. તિક માસના અંકમાં રહી જવાથી આ એકમાં ચુકેલ છે, તંત્રી. For Private And Personal Use Only नवब નવલ
SR No.533308
Book TitleJain Dharm Prakash 1910 Pustak 026 Ank 11
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1910
Total Pages34
LanguageGujarati, Hindi
ClassificationMagazine, India_Jain Dharm Prakash, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy