________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री जैनधर्मप्रकाश.
ततः प्रसन्नहृदया गुरवस्तेच्यो गृहस्थावस्थोचितं साधुदशायोग्यं च प्र. तिपादयन्ति धर्ममार्ग । ग्राहयन्ति तपार्जनोपायं महायत्नेन । यत जो जमाः सघर्मसाधनयोग्यत्वमात्मनोऽनिवपरिर्जवद्भितावदिदमादौ कर्तव्यं जबनि। यत सेवनीया दयाबुता । न विधेयः परपरिनवः । मोक्तव्या कोपनता। वननीयो पुर्जनसंसर्गः । विरहितव्यानिकवादिता । अज्यसनीयो गुणानुरागः । न कार्या चौर्यबुधिः । त्यजनीयो मिथ्यानिमानः। वारणीयः परदारानिलापः । परिहर्तव्यो धनादिगवः । विधेया मुःखितःखत्राणेला । पूजनीया गुरवः । वंदनीया देवसयाः । सन्माननीयः परिजनः। पूरणीयः प्रणयिलोकः । अनुवर्तनीयो मित्रवर्गः । न नापणीयः परावर्णवादः । गृहीतव्याः परगुणाः । खजनीयं निजगुणविकत्थनेन । स्मर्तव्यमणीयोऽपि सुकृतं । यतितव्यं परार्थे । संनापणीयः प्रथमं विशिष्टलोकः । अनुमोदनीयो धार्मिकजनः । न विधेयं परमोघट्टनं । नवितव्यं सुवेपाचारैः। ततो चविष्यति नवतो सर्वसाधर्माधानयोग्यता।
नपमितिनवप्रपञ्चा कथा.
५२३ २६ भु.
मा. स. १८६६. ... शा. १८७२... २५
४ थे.
भगिनी भावना.
રાગ સાહણી વિશ્વની નારી મળે છે તે અમારી બહેન છે; દેવાંગના કે માનુષી તે તે અમારી બહેન છે. જેના તરફ કુષ્ટિ કરી તે, માડી અમને બક્ષજે; મીઠી હવે છે આંખ અમીની, તે અમારી બહેન છે. ક્યાંહી નજર નીચે મળે કે, ક૯૫ના કે સ્વપ્નમાં, આ જન્મમાં પર જન્મમાં તે તે અમારી બહેન છે. આત્મસત્તાએ અમારી ઑનથી જૂદા નથી; રૂપાદિયુક્ત તે દેહથી તે તે અમારી બહેન છે..
વિ૦ ૨
વિવ
For Private And Personal Use Only