SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री जैनधर्मप्रकाश. ततः प्रसन्नहृदया गुरवस्तेच्यो गृहस्थावस्थोचितं साधुदशायोग्यं च प्र. तिपादयन्ति धर्ममार्ग । ग्राहयन्ति तपार्जनोपायं महायत्नेन । यत जो जमाः सघर्मसाधनयोग्यत्वमात्मनोऽनिवपरिर्जवद्भितावदिदमादौ कर्तव्यं जबनि। यत सेवनीया दयाबुता । न विधेयः परपरिनवः । मोक्तव्या कोपनता। वननीयो पुर्जनसंसर्गः । विरहितव्यानिकवादिता । अज्यसनीयो गुणानुरागः । न कार्या चौर्यबुधिः । त्यजनीयो मिथ्यानिमानः। वारणीयः परदारानिलापः । परिहर्तव्यो धनादिगवः । विधेया मुःखितःखत्राणेला । पूजनीया गुरवः । वंदनीया देवसयाः । सन्माननीयः परिजनः। पूरणीयः प्रणयिलोकः । अनुवर्तनीयो मित्रवर्गः । न नापणीयः परावर्णवादः । गृहीतव्याः परगुणाः । खजनीयं निजगुणविकत्थनेन । स्मर्तव्यमणीयोऽपि सुकृतं । यतितव्यं परार्थे । संनापणीयः प्रथमं विशिष्टलोकः । अनुमोदनीयो धार्मिकजनः । न विधेयं परमोघट्टनं । नवितव्यं सुवेपाचारैः। ततो चविष्यति नवतो सर्वसाधर्माधानयोग्यता। नपमितिनवप्रपञ्चा कथा. ५२३ २६ भु. मा. स. १८६६. ... शा. १८७२... २५ ४ थे. भगिनी भावना. રાગ સાહણી વિશ્વની નારી મળે છે તે અમારી બહેન છે; દેવાંગના કે માનુષી તે તે અમારી બહેન છે. જેના તરફ કુષ્ટિ કરી તે, માડી અમને બક્ષજે; મીઠી હવે છે આંખ અમીની, તે અમારી બહેન છે. ક્યાંહી નજર નીચે મળે કે, ક૯૫ના કે સ્વપ્નમાં, આ જન્મમાં પર જન્મમાં તે તે અમારી બહેન છે. આત્મસત્તાએ અમારી ઑનથી જૂદા નથી; રૂપાદિયુક્ત તે દેહથી તે તે અમારી બહેન છે.. વિ૦ ૨ વિવ For Private And Personal Use Only
SR No.533302
Book TitleJain Dharm Prakash 1910 Pustak 026 Ank 04
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1910
Total Pages35
LanguageGujarati, Hindi
ClassificationMagazine, India_Jain Dharm Prakash, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy