SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra वर्ष : ७३ શ્રી આત્માનંદ પ્રકાશ ¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤000 www.kobatirth.org २ सरस वि. स. २०३२ महा :: Acharya Shri Kailassagarsuri Gyanmandir ઇ. સ. ૧૯૭૬ ફેબ્રુઆરી विजयवल्लुभसूरि-वर्णनाष्टकम् पञ्जाबवासिनां प्राणं, मरुस्थानां हितैषिणम् । वल्लभाख्य जगत्ख्यातमाचार्यं स्तौमि भावतः ।। १ ।। नवनीतसमो देहः कार्याणि सन्ति वज्रवत् । परस्परविरोधित्व - मित्यमधिगत कुतः ॥ २ ॥ विधुरिव मुखं भाति सौम्यमाहलादकं तथा । चन्द्रे कलङ्कमालिन्यं कलाना च न त्वयि ॥ ३ ॥ अर्धचन्द्राभभालं ते शोमिनं मोददायकम् । कृष्णपक्षे निशास्वामी, दृष्ट्वा नूनमुदेति न ॥ ४ ॥ दृष्ट्वाऽकृति शुभां भव्या विदन्ति न मुद कथम् । चन्द्रं दृष्ट्वा समुद्रोऽपि हर्षमेतीति निश्चयः ।। ५ ।। रामात्यागी मोक्षाकांक्षी वृत्तेरागी मायाध्वंसी । इच्छादेव्याः पुत्रो दान्तः शिक्षोद्वारे देहं द्वेष्टि ।। ६ ।। वल्लभेन्दी समायाते गगने तपगच्छके । अन्धश्रद्धोदितं जायं मन्दीभूतं घनं क्षणात् ॥ ७ ॥ पूर्णानन्द चलीकृत्यं नवनीतेन चोदिताः । गुणास्तस्य प्रधावन्ति निरंकुशा जगत्त्रये ॥ ८ ॥ स्ययिता : प. पूर्णानन्हाक्य (दुमार श्रम) For Private And Personal Use Only ' : ४ poppo ----
SR No.531828
Book TitleAtmanand Prakash Pustak 073 Ank 04
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha Bhavnagar
PublisherJain Atmanand Sabha Bhavnagar
Publication Year1975
Total Pages22
LanguageGujarati, Hindi
ClassificationMagazine, India_Atmanand Prakash, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy