________________
Shri Mahavir Jain Aradhana Kendra
वर्ष : ७३
શ્રી આત્માનંદ પ્રકાશ
¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤000
www.kobatirth.org
२ सरस
वि. स. २०३२ महा
::
Acharya Shri Kailassagarsuri Gyanmandir
ઇ. સ. ૧૯૭૬ ફેબ્રુઆરી
विजयवल्लुभसूरि-वर्णनाष्टकम्
पञ्जाबवासिनां प्राणं, मरुस्थानां हितैषिणम् । वल्लभाख्य जगत्ख्यातमाचार्यं स्तौमि भावतः ।। १ ।। नवनीतसमो देहः कार्याणि सन्ति वज्रवत् । परस्परविरोधित्व - मित्यमधिगत कुतः ॥ २ ॥
विधुरिव मुखं भाति सौम्यमाहलादकं तथा । चन्द्रे कलङ्कमालिन्यं कलाना च न त्वयि ॥ ३ ॥ अर्धचन्द्राभभालं ते शोमिनं मोददायकम् । कृष्णपक्षे निशास्वामी, दृष्ट्वा नूनमुदेति न ॥ ४ ॥
दृष्ट्वाऽकृति शुभां भव्या विदन्ति न मुद कथम् । चन्द्रं दृष्ट्वा समुद्रोऽपि हर्षमेतीति निश्चयः ।। ५ ।।
रामात्यागी मोक्षाकांक्षी वृत्तेरागी मायाध्वंसी । इच्छादेव्याः पुत्रो दान्तः शिक्षोद्वारे देहं द्वेष्टि ।। ६ ।। वल्लभेन्दी समायाते गगने तपगच्छके । अन्धश्रद्धोदितं जायं मन्दीभूतं घनं क्षणात् ॥ ७ ॥ पूर्णानन्द चलीकृत्यं नवनीतेन चोदिताः । गुणास्तस्य प्रधावन्ति निरंकुशा जगत्त्रये ॥ ८ ॥
स्ययिता : प. पूर्णानन्हाक्य (दुमार श्रम)
For Private And Personal Use Only
' : ४
poppo
----