________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
શ્રી દેવકુલપાટક(મેવાડ) દેલવાડાસ્થ શ્રી ચિંતામણિ પાર્શ્વજિન સ્તુતિ
[ સંગ્રાહકઃ-૫. શાન્તમૂર્તિ શ્રી વૃદ્ધિચન્દ્રજી મહારાજશ્રીના સુશિષ્યા પ્રવર્તની સાધ્વીથી લાભશ્રીજીના સુશિષ્યા સાધ્વીજી કાન્તાથીજીના સંગ્રહમાંથી પ્રાપ્ત થયેલ પ્રાચીન અપ્રસિદ્ધ હસ્તલિખિત પાના ઉપરથી]
॥ श्रीचिन्तामणि पार्श्वनाथस्तुति ॥ नमद्देवनागेन्द्रमन्दारमाला,-मरिन्दच्छटाधौतपादारविन्दम् । परानन्द संदर्भलक्ष्मीसनाथं, स्तुवे देवचिन्तामणिपार्श्वनाथम् ।। स्तुव० ॥१।। तमोराशिवित्रासने वासरेसं, हतक्लेशलेशं श्रियांसनिवेसं । क्रमालिनपद्मावतिप्राणनाथं, स्तुवे देवचिन्तामणिपार्श्वनाथं ॥ स्तुवे ॥२॥ श्रीनिवासं नवांभोदनीलं, नतानां स्वश्रीदानदानेशलिलं । त्रिलोकस्य पु(पूज्यं त्रिलोकस्य नाथ, स्तुवे देवचिन्तामणिपार्श्वनाथं ।स्तुवे।३। हतव्याधिवैतालभूतादिदोष, कृताशेषपुण्यावलिपुन्यपोषं । मुखं श्रीपराभूतदोषं धिनाथं, स्तुवे देवचिन्तामणिपार्श्वनाथं ॥ स्तुवे० ॥४॥ नृपस्याश्वसेनस्य च सेवतंस, जनानामनामानस्ये राजहंसं । प्रभावप्रभावाहिनिसिन्धुनाथं, स्तुवे देवचिन्तामणिपार्श्वनाथं ॥ स्तुवे० ॥५॥ कलौ भाविनी कल्पवृक्षोपमानं, जगत्पालने संततिसावधानं । चिरं मेदपाटस्थितं विश्वनाथं, स्तुवे देवचिन्तामणिपार्श्वनाथं ।। स्तुवे० ॥६॥ इति नागेन्द्रनरामर-वंदितपदांभोजप्रवृतेजा। देवकुलपाटकस्थः स जयति चिन्तामणिपार्श्वः ।। स्तुवे० ॥७॥
For Private And Personal Use Only