SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૧૯૨ શ્રી આત્માનંદ પ્રકાશ आसीद् दिन्नगणिः क्षमाश्रमणतां प्रापत् क्रमेणैव यो विद्वत्सु प्रतिभागुणेन जयिना प्रख्यातकीर्तिभृशम् । वोढा शीलभरस्य सच्छ्रतनिधिर्मोक्षार्थिनामग्रणीः जज्वालामलमुच्चकैर्निजतपस्तेजोभिरव्याहतम् ॥१॥ यत्र स्थितं प्रवचनं पुस्तकनिरपेक्षमक्षतं विमलम् । शिष्यगणसम्प्रदेयं जिनेन्द्रवक्त्राद् विनिष्क्रान्तम् ॥ २ ॥ तस्याभूत् परवादिनिजयपटुः सैंहीं दधच्छूरतां । नाम्ना व्यज्यत सिंहसर इति च ज्ञाताखिलार्थागमः । शिष्यः शिष्टजनप्रियः प्रियहितव्याहारचेष्टाश्रयाद् । भव्यानां शरणं भवौधपतनक्लेशार्दितानां भुवि ॥३॥ निर्धूमतमःसंहतिरखण्डमण्डलशशांकसच्छाया । __ अद्यापि यस्य कीर्तिभ्रंमति दिगन्तानविश्रान्ता ॥४॥ शिष्यस्तस्य बभूव राजकशिरोरत्नप्रभाजालक व्यासङ्गच्छुरितस्फुरन्नखगणिप्रोद्भासिपादद्वयः। भास्वामीति विजित्य नाम जगृहे यस्तेजसां सम्पदा । भास्वन्तं भवनिर्जयोद्यतमतिर्विद्वज्जनाप्रेसरः ॥५॥ क्षमया युक्तोऽतुलया समस्तशास्त्रार्थविन्महाश्रमणः । गच्छाधिपगुणयोगाद् गु(ग)णाधिपत्यं चकाराय॑म् ॥ ६ ॥ तत्पादरजोऽवयवः स्वल्पागमशमुषीकबहुजाडयः । तत्त्वार्थशास्त्रटीकामिमां व्यधात् सिद्धसेनगणिः ॥ ७ ॥ આ પ્રશસ્તિમાં શ્રી સિદ્ધસેન ગણિએ દિશ્વગણિ ક્ષમાશ્રમણના શિષ્ય અને ભાસ્વામિગણિ ક્ષમાશ્રમણના ગુરુ જે પરવાદિનિર્જયપટું અને અખિલાગમના જ્ઞાતા सिंहसर मायायनुवर्णन यु छेते नयय 11२ सिंहसूरगणि वादिक्षमाश्रमण જણાય છે. જો કે નયચક્રટીકામાં સંધિવામાં બે સ્થળે હિંદજૂનિ એ જ નામો લેખ छ ५२ तु सूरि भने गणि मार्थवाची हो पाने सीधे सिंहसूरगणि ५४ ॥ शुद्ध छे. For Private And Personal Use Only
SR No.531535
Book TitleAtmanand Prakash Pustak 045 Ank 10
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha Bhavnagar
PublisherJain Atmanand Sabha Bhavnagar
Publication Year1947
Total Pages28
LanguageGujarati, Hindi
ClassificationMagazine, India_Atmanand Prakash, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy