SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir વિશેષાવશ્યક મહાભાષ્યની પણ ટીકા. ૧૪૩ ઉપર કહેવાઈ જ ગયું છે કે ભગવાન શ્રીજિનભદ્ર ક્ષમાશમણું, ટીકાની રચના કરતાં એકાએક સ્વર્ગવાસી થઈ ગયા છે; એટલે તેને ઉપસંહાર, પુપિકા કે પ્રશસ્તિ આપણને મળી શકે તેમ નથી. આ સ્થિતિમાં પ્રસ્તુત ટકાના રચયિતા ભગવાન શ્રીજિનભદ્રગણિ ક્ષમાશ્રમણ છે કે હતા એ હકીકત આપણને તેમના પિતાના શબ્દમાં મળી શકે તેમ નથી, પરંતુ એ હકીકત આપણને ઉપરોક્ત ટીકાને પૂર્ણ કરવાનું મહાન પુણ્ય કાર્ય કરનાર ભગવાન શ્રીકટ્ટાર્યવાદિગણિ મહત્તરના ટીકાનુસંધાનના પ્રારંભિક અંશમાંથી મળી શકે છે, જે અંશ આ નીચે આપવામાં આવે છે– _ण ह वह० गाहा ॥ सौम्य ! " न ह वै [ स शरीरस्य प्रियाप्रिययोरपहतिरस्ति, अशरीरं वाव सन्तं प्रियाप्रिये न स्पृशतः" इत्येषां च वेदपदानां न वाक्यार्थमवबुध्यते भवान् अतः संशेते किमिह बन्धमोक्षौ स्यातां न वेति । न चेह संशयोऽनुरूपस्ते, यतो निष्पष्टमेवेदमुच्यते-सशरीरस्येति । बाह्याध्यात्मिकानादिशरीरसंतानमयो बन्धः । तथाऽशरीरं वाव सन्तमित्यशेषशरीरापगमस्वभावो मोक्ष इति ॥ छिण्णम्मि० गाहा ॥ निर्माप्य षष्ठगणधरवक्तव्यं किल दिवंगताः पूज्याः । अनुयोगमार्यदेशिक( ? ) जिनभद्रगणिक्षमाश्रमणाः ॥ छ । तानेव च प्रणिपत्यातः परमवि( व ? )शिष्टविवरणं क्रियते । कोट्टार्यवादिगणिना मन्दधिया शक्तिमनपेक्ष्य ॥१ ॥ संघटनमात्रमेतत् स्थूलकमतिसूक्ष्मविवरणपदस्य । शिवभक्त्युपहृतलुब्धकनेत्रवदिदमननुरूपमपि ॥२ ॥ सुमतिस्वमतिस्मरणादर्श( ? )परानुवचनोपयोगवेलायाम् ।। मद्वदुपयुज्यते चेद्, गृह्णन्त्वलभा( सा )स्ततोऽन्येऽपि ॥ ३ ॥ अथ सप्तमस्य भगवतो गणधरस्य वक्तव्यतानिरूपणसम्बन्धनाय गाथाप्रपंच:-ते पवइए सोउं । आभट्ठो य० । किं मण्णे अत्थि देवा । तं मण्णसि रयिता। सच्छंदचारिणो पुण० । हे मौर्यपुत्र ! आयुष्मन् काश्यप ! त्वं मन्यसे-नारकाः संक्लिष्टासुरपरमाधार्मिकायत्ततया कर्मवशतया परतन्त्रत्वात् स्वयं च दुःखसंप्रतप्तत्वाद् इहाऽऽगन्तुमशक्ताः, अस्माकमप्यनेन शरीरेण तत्र गन्तुं कर्मवशतथैवाशक्तत्वात् प्रत्यक्षीकरणोपायासम्भवादा. गमगम्या एव श्रुति-स्मृति ग्रंथेषु श्रूयमाणाः श्रद्धेया भवन्तु; ये पुनरमी देवा ते स्वच्छन्दचारिणः कामरूपाः दिव्यप्रभावाश्च किमिति दर्शनविषयं नोपयान्ति ? किमिह नाऽऽगच्छन्तीत्यभिप्रायः, अवश्यं न सन्ति, येनास्मादृशानां प्रत्यक्षा न भवन्ति अतो न सन्ति देवाः, १ “ अनुयोगमार्गदेशक " मेवो पाई मही संभवे छे. २ “ सुमतिः स्मरणादर्शः " मे। ५४ ही संगत छे. For Private And Personal Use Only
SR No.531533
Book TitleAtmanand Prakash Pustak 045 Ank 08
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha Bhavnagar
PublisherJain Atmanand Sabha Bhavnagar
Publication Year1947
Total Pages28
LanguageGujarati, Hindi
ClassificationMagazine, India_Atmanand Prakash, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy