________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
શ્રી આત્માનંદ પ્રકાશ.
... १४:-श्री जैन सामान समा-भावना ...
Yस्त ४४ भु.
वीर स. २४७3. विकम स. २००३.
આષાઢ ::४. स. १८४७ges ::
અંક ૧૨ મો.
UCUCURUCUELEUCLCLCLCLCNUCLCLCLCLCLCLCLCUL
חבות
תכתבתכתבתכתבתכתבתכלת
ELE
CUCUDUCIen Ucien
UÇUE
SILE
श्रीवर्द्धमानजिनस्तवनम् । ( 'गूर्जररागे प्रतिमण्ठताले अष्टपदीगूर्जरीनिःसृततालाभ्यां गीयते ) सुरनरपतिकृतवन्दन ! त्रिशलानन्दन ए ! पूरितसुजनसमीह ! जय जिन ! शास्तिपते ! ॥ १ ॥ मुक्तिरमावरमोहन ! मङ्गलदोहन ए ! निर्ममनिभृतनिरीह ! जय जिनखजनविततविलोचन ! त्रिभुवनरोचन ए ! कमलसुकोमलकाय ! जय जिनमुनिजनमानसचन्दन ! दुरितनिकन्दन ए ! सरससुगन्धशरीर ! जय जिनजलधरसमगुरुगर्जन ! दुर्जनतर्जन ए ! सागरसमगम्भीर ! जय जिनपरिगतपियूषपोषण ! सततसन्तोषण ए ! व्यपगतसकलविकार ! जय जिनलोकालोकविभासन ! निर्मलशासन ए ! निरुपमनिरहंकार ! जय जिन
॥७॥ विहितमदनमदमूरण ! गुणपरिपूरण ए ! धर्मधुरन्धरधीर ! जय जिन
॥ ८ ॥ मुनिराजश्री धुरंधरविजयजी महाराज । १ कविश्रीजयदेवकृत - गीतगोविन्दसत्कप्रथमसर्गस्य द्वितीयगीतानुरूपोऽयं रागः । LELSLSLSLSLS ULUCULUCIL
CuCl2
UCUCUCUCURUCUEL
תבחבתכתכתבת-חבהתכתבויותבכתבתכתבתבותכתבתכחשתם
For Private And Personal Use Only