SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir » Kimati ununum AKUNNELIK UTONUNARINTERID AINUTO WHEM ALLAND HUMAINESIOKUNUMINUUMIDON श्राद्धभावना. 2 KUNNHETATHIO MINIMESIK D Nie alcune CHALETIK KABANATA CAT मुनि पूर्णानन्दविजय (कुमारश्रमण ) विधायाः विजयं नत्वा, आत्मानन्दं च शोमनां । कारकप्रचुरो कुवें, जैनभक्तस्य भावनाम् ॥१॥ चन्द्रेण सदृशो जैनः तमोघं हन्ति साधवे। ददाति क्रुध्यति द्रुह्यतीर्ण्यति नैव शत्रवे ॥२॥ गृहानिर्गत्य मित्रेण साधं याति जिनालयं । । जिनेन्द्राय नमः स्वस्ति भूयात् प्रासादकारिणे ॥३॥ मुदा सह कथित्वैतत् मन्दिराद्धहिरागतः । क्षणं कृत्वा मनःशुद्धं ध्यानेन भावनामिमाम् ॥ ४॥ ध्यायति मुक्तिदां चारु, सर्वेषां पुरतः पुनः । नास्ति सुखं विना धर्म, समाधिर्न सुखादृते ॥५॥(युग्मम् ) जाड्यावद्धोऽस्मि पापोऽस्मि स्पृहयामि जिनाय न। पुरुषेषु गुरुः श्रेष्ठः तं नापश्यं कदापि च ॥६॥ (अपूर्णा) KIRIAGE CHLAL OSTAMIESTIKIUIFIO OLUTADORIKUDETIK (IHNARIA ARNAVUTI IHATIH38510HMETIRIHARIWARINAHMEHTOKHABHIHI18181 THAT AY 100 KUMALISTIK KLARIS RANSFREIZES GALIMYBERIKANLAGE KINARRAIPURHARASHTRARADARADARSHA H AITHIHIMEANIK K31821898ARMAHARASHTRA For Private And Personal Use Only
SR No.531517
Book TitleAtmanand Prakash Pustak 044 Ank 04
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha Bhavnagar
PublisherJain Atmanand Sabha Bhavnagar
Publication Year1946
Total Pages24
LanguageGujarati, Hindi
ClassificationMagazine, India_Atmanand Prakash, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy