SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir NA *- श्री राम -**-**-**-*-*-Ma. _* _ka_* _* _ MAHANT -*- *- *- * *-* NMAN *- *:- a . * 6 . *. * .. * *-* ० * ॥ वन्दे वीरम् ॥ भावयेयथासख्यम् । मैत्री सर्वसत्त्वेषु । क्षमेऽहं सर्वसत्त्वानाम । मैत्री मे सर्वसत्त्वेषु । वैरं मम न केनचिदिति ॥ प्रमोदं गुणाधिकेषु । प्रमोदो नाम विनयप्रयोगः । वन्दनस्तुतिवर्णवादवैयावृत्त्यकरणादिभिः सम्यक्त्वज्ञानचारित्रतपोऽधिकेषु साधुषु पगत्मोभयकृतपूजाजनितः सर्वेन्द्रियादिभिर्व्यक्तो मनःप्रहर्ष इति ॥ कारुण्यं क्लिश्यमानेषु। कारुण्यमनुकंपा दीनानुग्रह इत्यनर्थान्तरम् ।। तन्मोहाभिभूतेषु मतिश्रुतविभङ्गाज्ञानपरिगतेषु विषयतर्षाग्निना दन्दह्यमानमानसेषु हिताहितप्राप्तिपरिहारविपरीतप्रवृत्तिषु विविधदुःखार्दितेषु दीनकृपणानाथबालमोमुहवृद्धेषु सत्त्वेषु भावयेत् । तथाहि भावयन् हितोपदेशादिभिस्ताननुगृह्णातीति ।। माध्यस्थ्यमविनेयेषु । माध्यस्थ्यमौदासीन्यमुपेक्षेत्यनान्तरम् ॥ तत्त्वार्थभाष्य-सप्तम अध्याय.. * *"* * *... 10*:* KOK ... * . * । * *RAL k:* S* •** ** 46. *661 . पुस्तक ३१ } वीर सं. २४६०. वैशाख.. आत्म सं. ३८ १ अंक १० मो. - - - मोह न हो! ગાંભીર્ય ગુણ ધારણ કરે, ધીર-વીર-ધીમાન ? मा-भान-भाया तो, २ रित सुन ! न२ व त्तभव, हन-शिय-त५-साय, સવ શાસ્ત્ર ફરમાન એ, કરવાનો આ દાવ. श्यनामि २स दवा, मन-पय-तन त्रियोग ચંચળતા તજી સ્થિરતા, દશે પ્રભુ સહયોગ. (वय धन) For Private And Personal Use Only
SR No.531367
Book TitleAtmanand Prakash Pustak 031 Ank 10
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha Bhavnagar
PublisherJain Atmanand Sabha Bhavnagar
Publication Year1933
Total Pages54
LanguageGujarati, Hindi
ClassificationMagazine, India_Atmanand Prakash, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy