SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . IMATAL -** ।।... ... **- 4. 11 * totke ... मात्मान.६ प्रश. ॥ वन्दे वीरम् ॥ भावयेयथासङ्ख्यम् । मैत्री सर्वसत्त्वेषु । तमेऽहं सर्वसत्त्वानाम् । मैत्री मे सर्वसत्त्वेषु । वैरं मम न केनचिदिति ।। प्रमोदं गुणाधिकेषु । प्रमोदो नाम विनयप्रयोगः । वन्दनस्तुतिवर्णवादवैयावृत्त्यकरणादिभिः सम्यक्त्वज्ञानचारित्रतपोऽधिकेषु साधुषु परात्मोभयकृतपूजाजनितः सर्वेन्द्रियादिभिर्व्यक्तो मन:प्रहर्ष इति ॥ कारुण्यं क्लिश्यमानेषु। कारुण्यमनुकंपा दीनानुग्रह इत्यनान्तरम् ॥ तन्मोहाभिभूतेषु मतिश्रुतविभङ्गाज्ञानपग्गितेषु विषयतर्षाग्निना दन्दह्यमानमानसेषु हिताहितप्राप्तिपरिहारविपरीतप्रवृत्तिषु विविधदुःखादितेषु दीनकृपणानाथबालमोमुहवृद्धेषु सत्त्वेषु भावयेत्। तथाहि भावयन् हितोपदेशादिभिस्ताननुगृह्णातीति ।। माध्यस्थ्यमविनेयेषु । माध्यस्थ्यमौदासीन्यमुपेक्षेत्यनान्तरम् ॥ तत्त्वार्थभाष्य-सप्तम अध्याय. पुस्तक ३१ । वीर सं. २४६०. माघ आत्म सं. ३८ ५ अंक ७ मो. મહાત્માશ્રી સિદ્ધાર્ષપ્રણત ઉપમિતિભવપ્રપંચાકથાનું સપદ્ય-ગદ્ય ભાષાંતર. [ dis ५४ १३२ था ३ ] daayो स्थविराया સ્વામી પ્રતિ જેઓ વત્સલ વત્તે અતિ, વળી જે વત્તે ગાઢ પરાક્રમવંત ; એવા એવા પુષ્કળ કતલવથિી , परिपूर्ण छे माहिर ते सत्यत... अपूर्व १४४ १६ ताटायो, तmी पी4६२, २४ना (Clerical staff). For Private And Personal Use Only
SR No.531364
Book TitleAtmanand Prakash Pustak 031 Ank 07
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha Bhavnagar
PublisherJain Atmanand Sabha Bhavnagar
Publication Year1933
Total Pages30
LanguageGujarati, Hindi
ClassificationMagazine, India_Atmanand Prakash, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy