________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
14
।
--
।
-
...*
*:*
।
.
સામાનન્દ પ્રકાશ.
॥ वन्दे वीरम् ॥ भावयेयथासङ्ख्यम् । मैत्री सर्वसत्त्वेषु । तमेऽहं सर्वसत्त्वानाम् । मैत्री मे सर्वसत्त्वेषु । वैरं मम न केनचिदिति ॥ प्रमोदं गुणाधिकेषु । प्रमोदो नाम विनयप्रयोगः । वन्दनस्तुतिवर्णवादवैयावृत्त्यकरणादिभिः सम्यक्त्वज्ञानचारित्रतपोऽधिकेषु साधुषु परात्मोभयकृतपूजाजनितः सर्वेन्द्रियादिभिर्व्यक्तो मन:प्रहर्ष इति ॥ कारुण्यं क्लिश्यमानेषु । कारुण्यमनुकंपा दीनानुग्रह इत्यनर्थान्तरम् ॥ तन्मोहाभिभूतेषु मतिश्रुतविभङ्गाज्ञानपरिगतेषु विषयतर्षाग्निना दन्दह्यमानमानसेषु हिताहितप्राप्तिपरिहारविपरीतप्रवृत्तिषु विविधदुःखार्दितेषु दीनकृपणानाथबालमोमुहवृद्वेषु सत्त्वेषु भावयेत् ॥ तथाहि भावयन् हितोपदेशादिभिस्ताननुगृह्णातीति ।। माध्यस्थ्यमविनेयेषु । माध्यस्थ्यमौदासीन्यमुपेक्षेत्यनर्थान्तरम् ।।
__ तत्त्वार्थभाष्य -- सप्तम अध्याय.
शित
X
*
०*
.
*
..
K
*:-*:-
1.:
.
०
*
*
AAM
RXX
*
. o*:* .
R**
:
*
*
पुस्तक ३१ } वीर सं. २४६०.
पोप अात्म सं. ३८ ९ अंक ६ हो.
મહાવીર–સંદેશ
(સં. સગુણાનુરાગી શ્રી કપૂરવિજયજી મહારાજ ) યહી હૈ મહાવીર સન્દશ, વિપુલાચલ પર દીયા ગયા ;
प्रभु
श.--यही है मह10 (१) સબ છે કે તુમ અપનાઓ, હર ઉનકે દુ:ખ-કલેશ; અસદભાવ રખે ન કીસીસે, હે અરિ કર્યો ન વિશેષ યહી હૈ મહા (૨) વૈરીકા ઉદ્ધાર શ્રેષ્ઠ હૈ, કીજે સવિધિ વિશેષ; વિર છુટે ઉપજે મતિ જિસસે, વહી યન રયત્નશ –-યહી હૈ મહા૦ (૩)
त्रु
૨ ઉદાર પુરુષાતન.
For Private And Personal Use Only