SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 14 । -- । - ...* *:* । . સામાનન્દ પ્રકાશ. ॥ वन्दे वीरम् ॥ भावयेयथासङ्ख्यम् । मैत्री सर्वसत्त्वेषु । तमेऽहं सर्वसत्त्वानाम् । मैत्री मे सर्वसत्त्वेषु । वैरं मम न केनचिदिति ॥ प्रमोदं गुणाधिकेषु । प्रमोदो नाम विनयप्रयोगः । वन्दनस्तुतिवर्णवादवैयावृत्त्यकरणादिभिः सम्यक्त्वज्ञानचारित्रतपोऽधिकेषु साधुषु परात्मोभयकृतपूजाजनितः सर्वेन्द्रियादिभिर्व्यक्तो मन:प्रहर्ष इति ॥ कारुण्यं क्लिश्यमानेषु । कारुण्यमनुकंपा दीनानुग्रह इत्यनर्थान्तरम् ॥ तन्मोहाभिभूतेषु मतिश्रुतविभङ्गाज्ञानपरिगतेषु विषयतर्षाग्निना दन्दह्यमानमानसेषु हिताहितप्राप्तिपरिहारविपरीतप्रवृत्तिषु विविधदुःखार्दितेषु दीनकृपणानाथबालमोमुहवृद्वेषु सत्त्वेषु भावयेत् ॥ तथाहि भावयन् हितोपदेशादिभिस्ताननुगृह्णातीति ।। माध्यस्थ्यमविनेयेषु । माध्यस्थ्यमौदासीन्यमुपेक्षेत्यनर्थान्तरम् ।। __ तत्त्वार्थभाष्य -- सप्तम अध्याय. शित X * ०* . * .. K *:-*:- 1.: . ० * * AAM RXX * . o*:* . R** : * * पुस्तक ३१ } वीर सं. २४६०. पोप अात्म सं. ३८ ९ अंक ६ हो. મહાવીર–સંદેશ (સં. સગુણાનુરાગી શ્રી કપૂરવિજયજી મહારાજ ) યહી હૈ મહાવીર સન્દશ, વિપુલાચલ પર દીયા ગયા ; प्रभु श.--यही है मह10 (१) સબ છે કે તુમ અપનાઓ, હર ઉનકે દુ:ખ-કલેશ; અસદભાવ રખે ન કીસીસે, હે અરિ કર્યો ન વિશેષ યહી હૈ મહા (૨) વૈરીકા ઉદ્ધાર શ્રેષ્ઠ હૈ, કીજે સવિધિ વિશેષ; વિર છુટે ઉપજે મતિ જિસસે, વહી યન રયત્નશ –-યહી હૈ મહા૦ (૩) त्रु ૨ ઉદાર પુરુષાતન. For Private And Personal Use Only
SR No.531363
Book TitleAtmanand Prakash Pustak 031 Ank 06
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha Bhavnagar
PublisherJain Atmanand Sabha Bhavnagar
Publication Year1933
Total Pages28
LanguageGujarati, Hindi
ClassificationMagazine, India_Atmanand Prakash, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy