________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।
-
--
-
.*
।।
.
R*
.*०*
*.*
। *:* ।।
. K
।
*
*
4
.
- આત્માન પ્રકાશન
0*
*.* * ० * •* *
mok
.
*.
**
*
*
॥ वन्दे वीरम् ॥ भावयेद्यथासङ्ख्यम् । मैत्री सर्वसत्वेषु । क्षमेऽहं सर्वसत्त्वानाम् । मैत्री मे सर्वसत्त्वेपु । वैरं मम न केनचिदिति ।। प्रमोदं गुणाधिकेषु । प्रमोदो नाम विनयप्रयोगः । वन्दनस्तुतिवर्णवादवैयावृत्त्यकरणादिभिः सम्यक्त्वज्ञानचारित्रतपोऽधिकेपु साधुपु परात्मोभयकृतपूजाजनितः सर्वेन्द्रियादिभिर्व्यक्तो मन:प्रहर्ष इति । कारुण्यं क्लिश्यमानेषु। कारुण्यमनुकंपा दीनानुग्रह इत्यनान्तरम् ॥ तन्मोहाभिभूतेषु मतिश्रुतविभङ्गाज्ञानपरिंगतेषु विषयतर्षाग्निना दन्दह्यमानमानसेषु हिताहितप्राप्तिपरिहारविपरीतप्रवृत्तिषु विविधदुःखादितेषु दीनकृपणानाथवालमोमुहवृद्धेषु
सत्त्वेषु भावयेत्॥ तथाहि भावयन् हितोपदेशादिभिस्ताननुगृह्णातीति ॥ | माध्यस्थ्यमविनेयेपु । माध्यस्थ्यमौदासीन्यमुपेत्यनर्थान्तरम् ।।
तत्त्वार्थभाष्य सप्तम अध्याय.
*:- *-
-*:-
*
k
*- *
*
*
-
-
-
पुस्तक ३१ } वीर सं. २४१९. भाद्रपद. आत्म सं. ३९. अंक २ जो.
મહાત્મા શ્રી સિદ્ધષિ ગાણ પ્રણિતશ્રી ઉપમિતિ ભવપ્રપંચા કથાનું સપદ્યાગદ્ય અનુવાદ.
(વર્ષ ૩૦ ના અંક ૧૨ પૃષ્ઠ ૨૭૭ થી શરૂ.)
ભાષાંતરકત–માનંદન હેય આદિ વિવેકથી માનવદેહની સાર્થકતા.
અનુષ્ય. હેય આદિ વિક–
અત્ર ભળે કરી પ્રાપ્ત, દુલભ નરભાવને; ને શુભ કર્મથી પામી, જાતિ કુલાદિ લાભને.
For Private And Personal Use Only