SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra આત્માનન્દ પ્રકાશ. ॥ वन्दे वीरम् ॥ " बाह्यविषयव्यामोहमपहाय रत्नत्रय सर्वस्वभूते आत्मज्ञाने प्रयतितव्यम्, यदाहुर्बाह्या अपि - " आत्मा रे श्रोतव्यो मन्तव्यो निदिध्यासितव्य " इति | आत्मज्ञानं च नात्मनः कर्मभूतस्य पृथक् किचित् अपि त्वात्मनचिद्रूपस्य स्वसंवेदनमेव मृग्यते, नातोऽन्यदात्मज्ञानं नाम, एवं दर्शनचारित्रे अपि नात्मनो भिन्ने । एवं च चिद्रूपोऽयं ज्ञानाद्याख्याभिरभिधीयते । ननु विषयान्तरव्युदासेन किमित्यात्मज्ञानमेव मृग्यते ? विषयान्तरज्ञानमेवाज्ञानरूपं दुःखं छिन्द्यात् । नैवम्, सर्वविषयेभ्य आत्मन एव प्रधानत्वात् तस्यैव कर्मनिबन्धनशरीर परिग्रहे दुःखितत्वात् कर्मक्षये च सिद्धस्वरूपत्वात् ।। योगशास्त्र स्वोपज्ञविवरण- श्री हेमचन्द्रसूरि. (6 www.kobatirth.org पुस्तक ३१ वीर सं. २४५९. आवण. आत्म सं. ३९. નવપદ આરાધનાથી શ્રી HOME અત્-સિદ્ધ-સર વાચક, સાધુ સકલ दंसणु-नाजु- व्यरेणु-तप से, नवविध વા માંગલ્યારાધન. ( દેશી--જાગ મુઝ વ્હાલા ખોળ पंखी वन . ) (2) ईष्ट B " ( २ ) સિદ્ધચક્ર, શાસ્રસિદ્ધ सिद्धि--नव For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir साथै; संगार्थ " शंक અન્ लगा; નિધિ પ્રમાણે, અન लो
SR No.531358
Book TitleAtmanand Prakash Pustak 031 Ank 01
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha Bhavnagar
PublisherJain Atmanand Sabha Bhavnagar
Publication Year1933
Total Pages35
LanguageGujarati, Hindi
ClassificationMagazine, India_Atmanand Prakash, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy