SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री आत्मानंद प्रकाश ( पुस्त४ 3० भु.) --* -- ॥ वन्दे वीरम्. ।। औचित्यादुचितप्रवृत्तिरूपत्वात् । वृत्तयुक्तस्याणुव्रतमहाव्रतसमन्वितस्य । वचनाजिनप्रणीतात् । तत्त्वचिन्तनं जीवादिपदार्थसार्थपर्यालोचनम् । मैत्र्यादिसारं मैत्रीप्रमोदकरूणामाध्यस्थ्यप्रधानं सत्त्वादिषु विषयेषु । अध्यात्म योगविशेष । अतोऽध्यात्मात् । पापक्षयो ज्ञानावरणादि क्लिष्टकर्मप्रलयः । सत्त्वं वीर्योत्कर्षः। शीलं चित्तसमाधिः । ज्ञानं च वस्त्ववबोधरूपम् । शाश्वतमप्रतिघाति शुद्धं स्वतेजोवत् । अनुभवसंसिद्धं स्वसंवेदनप्रत्यक्ष ववृत्तम् । अमृतं पीयूषम् । स्फुटं भवति । योगबिन्दु-श्री हरिभद्रसरि. |MAN (पु. 30 भु.) वीर स. २४५८-५८ माम. स. ३७-30 मई १ थी १२ AINITAMINIANATRINANHARINITIATIMIRIDIUMINAINI TAMIL પ્રકાશક - શ્રી જેને આત્માનંદ સભા-ભાવનગર. पौषि भूल्य ३१. १-०-० 24 मयं ०-४-० Sun - WD-CAD-Cut 1.- QUID-1610-8--10:D--uluh-ub-1GHD-TWU-170 For Private And Personal Use Only
SR No.531357
Book TitleAtmanand Prakash Pustak 030 Ank 12
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha Bhavnagar
PublisherJain Atmanand Sabha Bhavnagar
Publication Year1932
Total Pages36
LanguageGujarati, Hindi
ClassificationMagazine, India_Atmanand Prakash, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy