SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir = = હંસ પ્રતિ હંસસ્થાપ્તિ ==== हंस प्रति हंसस्याऽन्योक्तिः। = =? संदब्धा-मुान हिमांशुविजयः (" अनेकान्ती") मुक्त्वा संगं मामकं हंस ! भोस्त्वं ___ यास्यन्यत्रातो न दुख्यामि किविद् । किन्त्वन्यत्र स्थानके मानसं ते तोषं प्राप्ता वा न ? शङ्केऽहमित्थम् ॥ (२) शृणु त्वं मम भो ! हंस ___ संदेशं प्रीतिकीर्तितम् । न काकास्त्वां न मोराश्च सुखिष्यन्ति कदाचन ॥ मित्र ! त्वं सत्यहंसोऽसि क्षीरनीरविवेकभाक् । तदा न काकनीडेषु वस, विद्धि गुणागुणान् ॥ (४) सहस्ररश्मिप्रचयैर्विकाशं मजत्सु पुष्पेषु सरस्स्थलीषु । स्थितिस्त्वदीयाऽङ्ग! बिभर्ति शोभा या, सा सुवर्णादिचिते स्थले न ॥ - SEL - - - For Private And Personal Use Only
SR No.531356
Book TitleAtmanand Prakash Pustak 030 Ank 11
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha Bhavnagar
PublisherJain Atmanand Sabha Bhavnagar
Publication Year1932
Total Pages28
LanguageGujarati, Hindi
ClassificationMagazine, India_Atmanand Prakash, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy