________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|
रा . श्री ! | આ માનન્દ કે.કા.શ.
॥ वन्दे वीरम् ॥ ___ बाह्यविषयव्यामोहमपहाय रत्नत्रयसर्वस्वभूते आत्मज्ञाने प्रयतितव्यम् , यदाहुर्बाह्या अपि-" आत्मा रे श्रोतव्यो मन्तव्यो निदिध्यासितव्य " इति । आत्मज्ञानं च नात्मनः कर्मभूतस्य पृथक् कि. श्चित् , अपि त्वात्मनश्चिद्रूपस्य स्वसंवेदनभेव मृग्यते, नातोऽन्यदात्मज्ञानं नाम, एवं दर्शनचारित्रे अपि नात्मनो भिन्ने । एवं च चिद्रूपोऽयं ज्ञानाद्याख्याभिरभिधीयते । ननु विषयान्तरव्युदासेन किमित्यात्मज्ञानमेव मृग्यते ? विषयान्तरज्ञानमेवह्यज्ञानरूपं दुःखं छिन्द्यात् । नैवम् , सर्वविषयेभ्य आत्मन एव प्रधानत्वात् , तस्यैव कर्मनिबन्धनशरीरपरिग्रहे दुःखितत्वात् , कर्मक्षये च सिद्धस्वरूपत्वात् ।।
योगशास्त्र स्वोपज्ञविवरण-श्री हेमचन्द्रसूरि.
जरामराशा |
पुस्तक ३० । वीर सं. २४५९. फाल्गुन श्रात्म सं. ३७. ९ अंक ८ मो.
==
===
==
पु०५-०न.
વિશ્વમાં વિહરી એક કળી,
વહેતા સમયના ફરતા કે, ઉઘાડી તેણે સહસ્ત્ર પાંખડીયો,
પૂર્ણ શશીકલા સમ ફાવ્યું,
55==4555
For Private And Personal Use Only